Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 365
________________ 1041 Rajasthan Oriental Research Institute, Jodhpur (B.0. Jaipur; 4. Mahārājā's Public Library Collection) CLOSING काव्यं नृपविलासाख्यं रत्नं रामाननात्खनेः । निःसृतं व्याख्यया सद्यः शाणेनोज्ज्वलयाम्यहम् ।। तत्र तावत्कविकुलालङ्कारभूतो रामाभिधान: कविश्चिकीर्षितावि नपरिसमाप्तिकामः स्वेष्टदेवतानमस्काररूपं मङ्गलमाचरन् चिकोषितं प्रतिजानीते-नत्वेति ॥ काव्यानीषुमितानि तद्विवृतयः स्तोत्राणि दिक्संख्यका न्येकश्छन्दसि चेक एव गणिते साहित्यशास्त्रे त्रयः । प्राक्काव्यद्वयटिप्पणीद्वयमिति ग्रन्थावली संगता, सीतारामकवेः कृतिः कृतिगले नक्षत्रमालायताम् ।।१।। इति श्रीपर्वणोकरोपनाम कश्रीलक्ष्मण भट्टात्मज-सतीगर्भसंभवश्रीसीतारामकविविरचितायां स्वकृतनृपविलासकाव्यटोकायां नृपविलासिकायां षोडशः सर्गः ॥१६॥ लिखितमिदं पुस्तकं गौरोशङ्करराधामोहनाभ्यां मिलित्वा सं० १९४६ शुभं भवतात् ॥ COLOPHON : PostColophonic : 102. नलायनम् OPENING : ।। श्रीः ।। नलायनं नाम कुबेरपुराणम् ।। ॥ प्रथमस्कन्धे प्रथमः सर्गः ॥ ॥ श्रीगणेशाय नमः ।। जयति जगति देवः केवलज्ञानमूत्ति-- र्मदमदनविजेता शाश्वतो वीतरागः । जयति कुमुदशुभ्रा भारती भूरिभावा, ___ जयति कविकुलानां कोमलो वाक्प्रपञ्चः ॥१॥ दुरितदलनसज्जः सज्जनोदारधीरो, धनवितरणवीरो धर्मविश्रामशाखी। जयति जगति नित्यं निश्चलो नि:कलंकः, सकलकलुषहारी लोकपालः कुबेर: ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378