Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
1041
Rajasthan Oriental Research Institute, Jodhpur (B.0. Jaipur; 4. Mahārājā's Public Library Collection)
CLOSING
काव्यं नृपविलासाख्यं रत्नं रामाननात्खनेः ।
निःसृतं व्याख्यया सद्यः शाणेनोज्ज्वलयाम्यहम् ।। तत्र तावत्कविकुलालङ्कारभूतो रामाभिधान: कविश्चिकीर्षितावि नपरिसमाप्तिकामः स्वेष्टदेवतानमस्काररूपं मङ्गलमाचरन् चिकोषितं प्रतिजानीते-नत्वेति ॥ काव्यानीषुमितानि तद्विवृतयः स्तोत्राणि दिक्संख्यका
न्येकश्छन्दसि चेक एव गणिते साहित्यशास्त्रे त्रयः । प्राक्काव्यद्वयटिप्पणीद्वयमिति ग्रन्थावली संगता,
सीतारामकवेः कृतिः कृतिगले नक्षत्रमालायताम् ।।१।। इति श्रीपर्वणोकरोपनाम कश्रीलक्ष्मण भट्टात्मज-सतीगर्भसंभवश्रीसीतारामकविविरचितायां स्वकृतनृपविलासकाव्यटोकायां नृपविलासिकायां षोडशः सर्गः ॥१६॥
लिखितमिदं पुस्तकं गौरोशङ्करराधामोहनाभ्यां मिलित्वा सं० १९४६ शुभं भवतात् ॥
COLOPHON :
PostColophonic
:
102. नलायनम्
OPENING
:
।। श्रीः ।। नलायनं नाम कुबेरपुराणम् ।। ॥ प्रथमस्कन्धे प्रथमः सर्गः ॥
॥ श्रीगणेशाय नमः ।। जयति जगति देवः केवलज्ञानमूत्ति--
र्मदमदनविजेता शाश्वतो वीतरागः । जयति कुमुदशुभ्रा भारती भूरिभावा,
___ जयति कविकुलानां कोमलो वाक्प्रपञ्चः ॥१॥ दुरितदलनसज्जः सज्जनोदारधीरो,
धनवितरणवीरो धर्मविश्रामशाखी। जयति जगति नित्यं निश्चलो नि:कलंकः,
सकलकलुषहारी लोकपालः कुबेर: ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378