Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
CLOSING
Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 5 (Extracts from important menuscripts) संसारकमहार्णवे निपततां निस्तारबीजं नृणां,
गोविन्दः कृपया सुरासुरगणवन्द्यश्चिरं पातु वः ।।१।। चण्डेशधारेश्वरविश्वरूपा मिताक्षराकारहलायुधौ च । श्रीकृष्णवाचस्पतिधर्मरत्नकृतस्तथा श्रीकरशूलपाणी ॥२॥ गोविन्दलक्ष्मीधरतत्वकारा प्राचार्यचूडामणिना च भट्टः । वाक्यानि चैषां सुविमृश्य कुर्मो ग्रन्थं विवादार्णवभञ्ज ख्यिम् ।।३।।
इह वाच्यानि वर्णादेः सृष्टिवर्णस्य वृत्तयः ।
राजप्रशंसातच्छत्रमन्त्रिदूतादिलक्षणम् ॥ :
उदितो विस्तरेणायं मिथ्यावित्रदमानयोः । अष्टादशसु मार्गेषु व्यवहारविनिर्णयः ।। एवं कार्याणि सर्वाणि सर्वान् सम्यङ् महीपतिः ।
देशेनुलब्धानि शेत लब्धांश्च परिपालयेत् ।। बालेश्वरकृपारामसमगोपालकृष्णजीवनाख्यैः वीरेश्वरकृष्णचन्द्रश्रीगौरीकान्ताभिधानैः सदिमः कालाशङ्कर-स्यामसुन्दर-कृष्णकेशवसंगैःसीतारामसंगैश्चाव कृतो ग्रन्थः स्फुरतु सभायाम् ।
इत्यनेकविषयवासिविद्वद्वन्दोपरिणतः ।।
विवादार्णवभंगाख्यो ग्रन्थः सम्पूर्णतां गतः ।।
संवत् १८८४ कौमारमासे कृष्णे पक्षे ६ भौमवासरे ।।१।। :
___101. नृपविलासकाव्यं सटीकम्
PostColophonic
OPENING
:
।। श्रीहरिः ।। अथ नृपविलासकाव्यं सटीकम् ।।
॥श्रीगणेशाय नमः ।। नत्वा महेशस्य पदारविन्दं वाग्देवतायाश्चरणाम्बुजन्म ।
श्रीलक्ष्मणाख्यं पितरं प्रणम्य करोमि काव्यं सुगमं लघीयः ।।१।। (टीका) अतनुमखिललोकव्याप्तविक्रांतिभाजं,
___ कुसुमधनुषमारात् यो व्यधाल्लीलयैव । तमलमखिललोकाधारमीशानमम्बा
कलिततनुमजस्रं भावयामो निकामम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378