Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
| 101
Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 5 (Extracts from important manuscripts) तत्र मूलवचनानि शारदातिलके
अथ वक्ष्यामि गायत्री तत्त्वरूपां त्रयीमयीम् ।
यया प्रकाश्यते ब्रह्म सच्चिदानन्दलक्षणम् ॥१॥ CLOSING : लिङ्गरूपगायत्रीचक्रोद्धारमाह स्कान्दे
नवसप्तभूतगुणा भूतसप्तनवाग्निभिः ।
गायत्र्यास्तु महाचक्रं लिङ्गरूपं विचिन्तयेदिति ।। COLOPHON : इति श्रीमद्भट्टोपनामकजयरामभट्टसुतवाराणसोगर्भसंभवकाशीनाथ
भट्टविरचिता गायत्रीपुरश्चरणचन्द्रिका समाप्ता। PostColophonic :
सं. १८७७ फाल्गुन वद्य सप्तम्यां लिखिता ॥
8. प्रतिष्ठातिलकम्
॥ ० ॥ श्रीगणेशायनमः ।। ॐ नमः शिवाय ॥ OPENING : ईश्वर उवाच
अथ वक्ष्ये समासेन प्रतिष्ठाशास्त्रमुत्तमम् । सर्वेषां | चैव देवानां नमस्कृत्य विनायकम् ॥१॥ सर्वतंत्रेषु सामान्य प्रतिष्ठातिलकं शुभम् ।
अनेनाधीतमात्रेण सर्वपापाद्विमुच्यते ॥२॥ ईशानपीठे ग्रहपीठवास्तुपीठौ स्नानमण्डपं पूर्वाभिमुखं उद्धरेत्
इत्यनुक्रमणिका ॥ COLOPHON :
इति प्रतिष्ठातिलकः समाप्तः ।।
संवत् १७९६ वर्षे भाद्रपदमासे शुक्ले पक्षे तिथ्यौ १ प्रतिपदा शुक्र Colophonic : लिषतं मनीरामेण दधीचान्वये राज्यश्रीमोहनसिंहजीराज्ये ।। शुभं भूयात् । श्रीरस्तु ।। श्री॥
17. भागवतभूषणम्
Post.
OPENING
श्रीगणेशाय नमः ॥ श्रीरुक्मिणोपतये द्वारकानाथाय नमः ।।
लक्ष्मीनारायणं नत्वा गोपाल: कुरुते सुधीः। सज्जनानन्दसन्दायि श्रीभागवतभूषणम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378