Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 362
________________ | 101 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 5 (Extracts from important manuscripts) तत्र मूलवचनानि शारदातिलके अथ वक्ष्यामि गायत्री तत्त्वरूपां त्रयीमयीम् । यया प्रकाश्यते ब्रह्म सच्चिदानन्दलक्षणम् ॥१॥ CLOSING : लिङ्गरूपगायत्रीचक्रोद्धारमाह स्कान्दे नवसप्तभूतगुणा भूतसप्तनवाग्निभिः । गायत्र्यास्तु महाचक्रं लिङ्गरूपं विचिन्तयेदिति ।। COLOPHON : इति श्रीमद्भट्टोपनामकजयरामभट्टसुतवाराणसोगर्भसंभवकाशीनाथ भट्टविरचिता गायत्रीपुरश्चरणचन्द्रिका समाप्ता। PostColophonic : सं. १८७७ फाल्गुन वद्य सप्तम्यां लिखिता ॥ 8. प्रतिष्ठातिलकम् ॥ ० ॥ श्रीगणेशायनमः ।। ॐ नमः शिवाय ॥ OPENING : ईश्वर उवाच अथ वक्ष्ये समासेन प्रतिष्ठाशास्त्रमुत्तमम् । सर्वेषां | चैव देवानां नमस्कृत्य विनायकम् ॥१॥ सर्वतंत्रेषु सामान्य प्रतिष्ठातिलकं शुभम् । अनेनाधीतमात्रेण सर्वपापाद्विमुच्यते ॥२॥ ईशानपीठे ग्रहपीठवास्तुपीठौ स्नानमण्डपं पूर्वाभिमुखं उद्धरेत् इत्यनुक्रमणिका ॥ COLOPHON : इति प्रतिष्ठातिलकः समाप्तः ।। संवत् १७९६ वर्षे भाद्रपदमासे शुक्ले पक्षे तिथ्यौ १ प्रतिपदा शुक्र Colophonic : लिषतं मनीरामेण दधीचान्वये राज्यश्रीमोहनसिंहजीराज्ये ।। शुभं भूयात् । श्रीरस्तु ।। श्री॥ 17. भागवतभूषणम् Post. OPENING श्रीगणेशाय नमः ॥ श्रीरुक्मिणोपतये द्वारकानाथाय नमः ।। लक्ष्मीनारायणं नत्वा गोपाल: कुरुते सुधीः। सज्जनानन्दसन्दायि श्रीभागवतभूषणम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378