Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 363
________________ 102 । Rajasthan Oriental Research Institute, Jodhpur B.O. Jaipur; 4. Mahārājā's Public Library Collection) तत्र तावत् अर्थवादाधिकरणसम्मतां भक्त्यर्थ भगवन्महिमोक्तिरिति भक्तिपादोयां श्रीमदाचार्योक्तिमनुसृत्य महापुराणचक्रत्तिनः श्रीमद्भागवतस्य महिमा प्रस्तूयते । यथा पानीयोत्तरखण्डे श्रीभागवतमाहात्म्ये षष्ठेऽध्याये । LOSING : अष्टोत्तरशतावृत्या भागवतपुरश्चरणमिति शिष्टाः। भागवतशकुनप्रकारो ब्रह्मयामलोक्तो विधानमालायामिति शिवम् । इत्थ यथामति कृतं श्रीभागवतभूषणम् । प्रीयतां तेन भगवान् मथुरानायकोऽच्युतः॥ COLOPHON : इति नारायणपरायणश्रीकरहाटकक्षेत्रवासिवासुदेवाचार्यसुत नारा यणाचार्याङ्गज-गङ्गागर्भजगोपालाचार्यविरचिते श्रीभागवतभूषणे सप्ताहविधानकथनं नाम चतुर्थोल्लासः । श्रीकृष्णार्पणमस्तु ।। अनुक्तपूरणदुरुक्तनिष्कासनाभ्यां भगवद्भक्ता: साधवः शोधयन्तु ॥ इति भागवतभूषणं समाप्तम् ।। 18. भागवतशास्त्रार्थः OPENING CLOSING : ॥ श्रीगणेशाय नमः ।। ॐ व्यासकृताष्टादशपुराणपरिगणपरेषु ब्राह्म पाद्म वैष्णवञ्चे. त्यादिषु सर्वेषु पुगणवाक्येषु भागवतं नाम पुराणमेकमेव परिगणितम् । लोके तु श्रीमद्भागवत-देवीभागवताख्यौ ग्रन्थौ द्वौ प्रसिद्धौ तत्र कतरो व्यासकृताष्टादशपुराणान्तर्गत इति जिज्ञासापां श्रीमद्भागवताख्य एव तथेतिपुराणान्तरवचनै निर्णीयते। पुराणेषु तु सर्वेषु श्रीमद्भागवतं परं । यत्र प्रतिपदंविष्णुर्गीयते बहुधर्षिभिः ।। इति सङ्कल्पमनसा श्रीमद्भागवताभिधम् । जन्माद्यस्ययतश्चेति । 26. विवादार्णवभञ्जनम् ॥ श्रीगणेशाय नमः ॥ विश्वेषां शरणं नवाम्बुदरुचि: सद्भक्तचिन्तामरिण र्यः प्रत्यूहतमोविनाशमिहिरः कोनाशभीनाशनः । OPENING : Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378