Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
APPENDIX-5
(Extracts from important Manuscripts) 4. Maharaja's Public Library Collection
2. निरर्णयामृतम्
OPENING
॥ ॐ श्रीगणेशाय नमः ॥
ॐ आदावस्मिन्नुदाहारः कथितः प्रथितक्रमः । एकभक्तादिकानां तु व्रतानां तदनन्तरम् ।। निरूपण स्वरूपं च तत्तिथीनां च निर्णयः ।
साधारणं द्वितीयादियुग्मानामथ निणयः ।। CLOSING
बुधानामुपकारार्थ कालव्यामूढचेतसाम् । COLOPHON :
गोपीनारायणेनेदं निर्णीतं निर्णयामृतम् ।।इति। यसेनभूभृद्विमलयशःक्षीरसागरादुदिते। निर्णयामृतेऽस्मिन्नशौचस्यापि निर्णयो जातः ।।
॥ समाप्तोऽयं निर्णयामृतम् ॥ Post
संवत् १९०७ माघशुदि चतुर्दश्यां शनिवारायां तदर्धदिनं समाप्त Colophonic :
पंडित ब्राह्मण उत्तमप्रकृति निर्मलवाचिकं च ॥ शुभं भवतु । यतो गृहं मध्ये लिख्यत ततः कातिशुभं सर्वं च । तथा ॥
7. गायत्रीपुरश्चरणचन्द्रिका
OPENING
:
॥ हरये नमः॥
अनन्ताख्यं गुरु नौमि कवित्त्वप्रतिभाकरम् शास्त्रवल्लीजलधर स्फुरत्कीतिकरं परम् ।।१।। अनाद्यायाखिलाद्याय मायिने गतमायिने । अरूपाय सरूपाय दक्षिणामूर्तये नमः ॥२॥ नत्वा ब्रह्ममयीं देवीं सच्चिदानन्दरूपिणीम् । काशीनाथः प्रतनुते पुरश्चरणचन्द्रिकाम् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378