Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
98 1
OPENING
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur ; 3. Pt. Visvanātha Saradānandana Collection )
2
Jain Education International
रस्येति - वाक्यार्थाभूतस्य रसादेरङ्गं रसादिः आदिशब्दाद्भावतदाभासभावशान्तिभावोदय भावसन्धिभावशबलताः ।
307. रसमञ्जरी - व्यंग्यार्थ कौमुदी
|| श्रीगणेशाय नमः ॥
सर्वे साधुजनाः सदायतहृदा सत्सम्प्रदायादलं,
य ( ज् ) ज्ञानाय करणादगौतममतान्यालोच्य तत्त्वार्थदान् । वेदान्तान् परिशीलयन्ति रहसि स्वानन्दकन्दारकं,
वन्दे तं जगदीश्वरं दयितया सानन्दमालिङ्गितम् ॥ १॥
X
X
श्रासीदासीमभूमीपतिपरिवृढोद्दण्डचण्डप्रताप
ज्वालामालाकरालानलस (श) मनमहावारिवाहप्रवाहः । विद्वद्दानाम्बुधाराचिरपरिचयोत्पादितानल्पधर्मः,
स्वःशाखाख्यातकीत्तिः प्रमुदितहृदयः काशिराजाभिधानः || ६ ||
X
X
X
तद्वंशजो धनुरिवाभबदेकवीरः सत्पार्थिवप्रकरके लिविलासशाली । यो लक्षदः क्षितितले किल मार्गरणानां राजा प्रतापवररुद्रमनोजकान्तिः ||८||
X
X
विद्वद्भिः समुपाश्रिता मुनिगरणव्रातैः पुराणैः पुरा, शाखाभिर्निगमद्र मस्य रचिता विद्यातरिः सादरम् । मग्नाप्यत्र दरिद्रभाव जलधौ सत्कर्णधाराधिक—
श्री वीरोट चन्द्रभानुविभुना येनाधुना तार्यते ॥ २० ॥ व्यञ्जनामग्नचित्तेन गौतमीतीरवासिना । श्री त्र्यम्बकतनूजेन पण्डितानन्तशर्मा ||२१|| रसिकश्रुतिभूषास्ति भुवि या रसमञ्जरी । व्यंग्यार्थ कौमुदी तस्यास्तन्यते तत्कुतूहलात् ॥२२
For Private & Personal Use Only
X
X
www.jainelibrary.org
Loading... Page Navigation 1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378