Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 4 (Extracts from important manuscripts)
[
97
305. काव्यप्रकाशः सटोक:
OPENING
:
॥ श्रीगणेशाय नमः ॥ मुखैश्चतुभिः स्तुवते विधात्रे स्तोत्रे श्रुतीनां च चतुष्टयाय । भुजश्चतुभिश्चतुरोर्थवर्गानमो ददानाय चतुर्भुजाय ॥१॥ दुर्व्याख्याजनितप्रमोहशमिनी वैश(ष)म्यविध्वंसिनी,
वैशिष्ट्यादतिरोचिनी रसखनी काव्यार्गलोद्घाटिनी। टोका विज्ञजनप्रमोदजननी भावार्थचिन्तामणी,
भट्टाचार्यमहेश्वरेण रचिता काव्यप्रकाशोपरि ॥२॥ अत्र प्राचोनाः-लक्ष्यमित्यत्र लक्षणामूलव्यंग्यमित्येवार्थः । लक्ष्याथी तु सद्भावस्नेहपदयोरसद्भावास्नेहावेव, एव मम कृत इत्यत्रापि स्वस्य कृत इत्येवार्थः । न चवं तेन चेत्यादिना व्यंग्यान्तरकथनमनुपयुक्तमिति वाच्यम् । प्रसङ्गादेव व्यंग्यस्यापि व्यंग्यान्तरकथनादित्याहुः। तन्न । लक्ष्यस्य यथेत्यनेनैव लक्षणामूलत्वप्राप्तौ पुनस्तत्कथ ० " ।
CLOSING (On f. 18)
306. काव्यप्रकाशः सटोकः
OPENING
:
॥ श्रीगणेशाय नमः ॥ नत्वा गणेशं वाग्देवीं साम्ब शम्भुं च राघवम् । श्रीरामकृष्णपितरं नत्वोमाख्यां च मातरम् ॥११॥ नारायणात्मजश्रीमद्रामकृष्णात्मजः कृती। काव्यप्रकाशगां व्याख्यां तनोति कमलाकारः ।।२।। काव्यप्रकाशे टिप्पण्यः सहस्र सन्ति यद्यपि । ताभ्यस्त्वस्या विशेषो यः पण्डितैः सोऽवधार्यताम् ।।३।। यः शुष्कताकिकम्मन्यो मोमांसागन्धशून्यकृत् । नाधीती मत्कृतेद्वेषात्तस्य वाग्डम्बरं वृथा ।।४।।
CLOSING (On.f.401
:
तस्यापीति । तस्य तत्तत्प्रभाववत्त्वेन ख्यातस्यापीत्यर्थः । केनापीति पाठे उक्तदिशा मयेति व्यंग्यस्यारूढता। तस्येति पाठे तु अर्थान्मयेति गूढत्त्वान्मुख्यध्वनित्वम् । तज्जयानायकोत्कर्ष इति रीत्या फणिपाशबन्धादि. स्वापमानलज्जापह्न तिश्चालक्ष्मणेपि तथेत्यर्थः। द्वितीयं भेदं विवृणोति अप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378