Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 343
________________ 82 ] Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Sastri Dadhica Collection) Post COLOPHON : इति श्रीश्रीकृष्णरामकविकृते श्रीमत्सरूपनारायणवर्णने चत्वा रिंशत्पद्यावली पूर्तिमगमत् ॥१॥ मोती चैत्रशुक्लपूर्णिमा सं० १९३१ का ॥श्रीरस्तु।। Colophonic 492. वृत्तचिन्तामरिणः OPENING : ॥ श्रीगणेशाय नमः ।। अथ वृत्तचिंतामणिलिख्यते । CLOSING अहीनां मालां यो वहति च गले पीतवसनो, विधत्ते यो गंगा कलिभुजगहा चंद्रविलसन् । ... याधीनो दक्षो मदनमदविभ्रंसनविधौ, हरश्च श्रीकांतो मम परमभूत्यै प्रभवताम् ॥१॥ जातो दाधीचवंशे द्विजकुलतिलके काश्यपे गोत्रवर्ये, सत्सर्वे शुद्धबुद्धिर्गुरु पदकृपया लब्धविद्याप्रसादः । सद्बोधाद् ध्वस्तबंधो जयपुरवसतिः काव्यनिर्माणदक्षो, गोपीनाथाभिधोयं विरचयति बुधप्रीतये ग्रन्थमेनम् ।।२।। वृत्तचितामणिर्नाम्ना ख्यातो भवतु भूतले । भविताऽभ्यस्यमानोऽयं सभायां जयदो ध्रुवम् ॥३॥ अथ दोहा-मर्कटी यदा कुर्यान्नरो विद्वान्मात्रावृत्तस्य मर्कटीम् । योग्यानां गलवर्णाश्च कलाः शीर्षो (र्षे)नियोजयेत् ॥६६॥ शून्यपूर्वस्थितं गाङ्कं हत्वा योग्यगणेन च । भेदांकं शून्यपूर्वस्थं योग्यगांकेन मर्दयेत् ॥६७॥ सिद्धमंकद्वयं युक्त्या गुरुपंक्ति प्रपूरयेत् । अन्याः प्रपूरयेदेवं पंक्तीः सर्वा विचक्षणः ॥६८।। पिंगलोक्तिमवगम्य संविदा प्रत्ययाऽष्टकमिदं विनिर्मितम । यन्मयाऽत्र लिखितः प्रमादतः शोधनीयमिह तत्सुपण्डितैः ॥६६॥ COLOPHON : इति श्रीदधीचिवंशोद्भवकविश्रीगोपीनाथकृते वृत्तचिन्तामणौ आर्या दोहाष्टप्रत्ययनिरूपणो नाम तृतीयः प्रकाशः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378