Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
901
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur 2. Pt. L.N. Sastri Dadhica Collection)
522. पाकावलिः
OPENING
:
CLOSING
॥ श्रीगणेशाय नमः॥
॥ अथ पाकावली ॥ तत्रा ............ .......... ................... न्मानं भृशं कर्त्तयेत् । तमन्नजलयोगतो मृदुतरं संकुट्य ...........................।।
रसं गन्धं विषं चैव दरदं समनःशिला। र[एतानि समभागानि मरिचं चाष्टटंककम् ।। त्रिकटुं टंकषष्ठं स्यात् ष (ख)ल्वे कृत्वा विचूर्णयेत् । कप(र्ष)ककं मरिचं दद्यात् पृथक् चूर्णानि कारयेत् ।। आर्द्रकं रसतांबूलं पुटं देय भिय(ष)कवरे:(ग्वरः)। काश श्वासं क्षयं हिक्वां नाशयेच्च तत्क्षणात् । रसं श्वासकुठारोऽयं चरकेन प्रकाशितम् ।
इति पाक विधिग्रन्थ सम्पूर्णम् ॥
COLOPHON :
Postcolophonic
सः १९६३ का मिती मांगसिर सुदि १५ शुक्रवासरे लिपिकतं वैष्णव : - जानुकीदास ॥ पठनार्थं सेठजी साब सौभागमलजी ।
566. प्रस्तावसागरः ॥ श्रीगणेशाय नमः ॥ श्रीशारदायै नमः ।। श्रीगुरुभ्यो नमः ।।
OPENING :
नत्वा विघ्नविनाशनं गणपति श्री माधवं शङ्करं,
मार्तण्डं मरुदात्मजं च गिरिजां धात्रात्मजां चेन्दिराम् । श्रुत्वा कोविदगद्यपद्यरचनां संगृह्य ग्रन्थान्तरात्,
कुहं सुधियां मुदेतिरमणं प्रस्तावरत्नाकरम् ॥१॥ यस्य प्रस्तावपद्येषु भवेद्वाञ्छा गरीयसी। तेनैको विदुषा सेव्यो नित्यं प्रस्तावसागरः ।।२।। प्रस्तावसागरो येन न दृष्टो न श्रुतोपि वा । स नरो विदुषां मध्ये वक्तुं जानाति किं वचः ॥३॥ प्रस्तावसागरे सन्ति तरङ्गा युगभूयुताः । तेषां नामानि वक्ष्यामि तरङ्गाणामहं क्रमात् ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378