Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit & Prakrit Manuscripts
[ 93 APPENDIX 4 (Extracts from important manuscripts) CLOSING
नचैह्रस्वादिति सूत्रस्थं हे ज्ञानेत्पादौ लोपोपत्तये हल्पदानुवृत्तिव्यधिकरणान्वयाङ्गीकारपरं भाष्यं बाधकमस्तीति मैवम् । लाघवात् सामान्यापेक्षमेव ज्ञापकं सिद्धमित्युक्तम् । व्यधिकरणान्वयहल्पदानुवृतिपरं भाष्यमेकदेश्युक्तिगौरवात्। तस्मान्मकारछन्दोगाक्षेपव्यधिकरणान्वयहल्पदानु
वृत्तयो न वक्तव्या इति न क्वापि दोषलेशः। अत्र समाधानं विभावयन्तु । COLOPHON : इति श्रीमद्धोरिलशर्मणा कृता पूर्वपक्षावली समाप्ता । श्री शिवं ।।
180. बालग्रहस्तवः OPENING :
॥ श्रीरामो जयति ॥ प्रणम्य शिरसा शान्तं गणेशानन्तमीश्वरम् । बालग्रहस्तव वक्ष्ये समस्ताभ्युदयप्रदम् ।।१।। तपसा यशसा दीप्त्या वपुषा विक्रमेण च ।
निर्दिष्टो यः सदा स्कन्दः स नो देवः प्रसीदतु ।।२।। CLOSING : दिव्यस्तोत्रमिदं पुण्यं बालरक्षाधिकारकम् ।
जपेत् सन्तानसिद्धयर्थे बालदोहोपशान्तिदम् ।।५६।। COLOPHON :
इति बालग्रहस्तवः समाप्तः ॥छ। Post
लिखितमिदं माघसितद्वादश्यां शुक्र दीक्षितजी-चिरंजीविरक्षाधिकाColophonic : रार्थम् छ । छ ॥ छ । छ ।।
187. मन्त्ररत्नम् OPENING :
श्रीगणेशाय नमः ॥
ॐ उन्नतैककुचमुन्नतनासं चैकतः श्लथदमन्ददुकूलम् । एकत: कनकहरमुदारणेरमस्तु सुखदं शिववस्तु ॥१॥ प्रणवं कमलामथोद्धरेद् भुवनेशी मकरध्वजं ततः ।
वनितां वनवैरिण [:] स्मृता जगदुज्जीवनिका षडक्षरी ।।२।। नीला नाभेरधस्तादुपरिपरिपतन्मत्तमैलन्दकान्तिः,
___ कान्ता शम्भोस्तदूवं समुदितपनस्यष्टरोचिःप्रसन्ना । ध्याता सर्वेष्टसिद्धय सुरनरनमिता भर्गभाग्यैकसीमा,
भूयादित्यद्रिपुत्री पतिमुपनयति(?) स्वोयवाक्पेलवेषु ।।६।।
CLOSING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378