Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
[
91
Catalogue of Sanskrit & Prakit Manuscripts APPENDIX 3 (Extracts from important manuscripts)
नमस्कृत्याशिषौ राजप्रस्तावो गद्यसंज्ञकः। ततोऽन्योक्तिकसंकीर्णी प्रशंसा-धन-हास्यकाः ।।५।। सज्जनाऽसज्जनश्वाथ शृङ्गारो नातिकाभिधः । स्मृतिर्वैराग्यकश्चैते तरंगा: कथिता मया ॥६॥ सुभाषितमयं द्रव्यं यो न संचयते नरः । स च प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम् ॥७॥
CLOSING : लक्ष्मि त्वज्जनकेन दारहरणाद् गङ्गाधरे [किं] कृतं,
दत्तं नाथ विषं मयापि च रुषा भिक्षुः कपालीकृतः । दग्धे त्वत्तनये निशि स्नपयसि त्वं तस्य लिङ्ग करै
रित्थं श्रीकमलालयाप्रहसितो व्यग्रो हरिः पातु वः ॥१७॥
इति श्री प्रस्तावसागरे भगीरथविरचिते आशीर्वादप्रस्तावसमुच्चयो नाम द्वितीयस्त रङ्गः ॥
COLOPHON:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378