Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 353
________________ APPENDIX.4 (Extracts from important Manuscrip's) 3. Pt. Visvanatha Saradanandana Collection 42. निर्णयकौतुकम् OPENING : ॥ श्रीगणेशाय नमः ॥ प्रणम्य जानकीजानि महाबाहोपनामकः। विश्वेश्वरः सुबालानामवबोधार्थमादरात् ॥१।। हेमाद्रिमाधवौ वीक्ष्य मयूखं कौस्तुभं तथा। यत्नान्निर्णयसिन्धुं च मदनं निर्णयामृतम् ॥२॥ कल्पद्रुमं च तिथ्यवर्क कालतत्वविवेचनम् । फक्किकाभिर्वितनुते लघुनिर्णयकौतुकम् ॥३॥ तत्र तिथिद्वैधा-शुद्धा विद्धा च। शुद्धा सम्पूर्णत्वान्निर्णयानीं, तिथ्यन्तरयुता विद्धा। वेधस्तु सायंप्रातस्त्रिमुहूर्तात्मकः । COLOP IN: ॥ अथ पुण्यतिथयः ॥ अमावास्या तु सोमेन सप्तमी भानुना तथा। चतुर्थी भानुपुत्रेण अष्टमी बुधसंयुता ॥ चतस्रस्तिथयः पुण्याः सूर्यग्रहणसन्निभाः। स्नानं दानं तथा श्राद्धं तत्सर्वं चाक्षयं भवेत् ॥ तुलामकरमेषेसु प्रातस्स्नानं सदा भवेत् । इति कात्तिकमाघवैशाखस्नानानि । तानि मलमासादौ गुर्वस्तादा वपि च कार्याणि । यदा वैशाखादौ मलमासपातस्तदा मासद्वयं स्नानदानादि। CLOSING : इति पौण्डरीकयाजिविश्वेश्वरविरचितं निर्णयकौतुकं समाप्तम् ॥ 156. पूर्वपक्षावली OPENING i ___... ति सम्प्रसारणे पूर्वरूपे च प्रोयत इति रूपम् । तस्यैव धातोः कर्मणि लङि औयत इति रूपम् । अत्र हि वान्तादेशनिवृत्त्यर्थं न यकीति सूत्रमस्तु । यकि परे एचो वान्तादेशो न स्यादित्यर्थात् सिद्धम्-प्रोयते मौयत इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378