Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts)
189
OPENING
i
521, क्षेमकुतूहलम्
॥ श्रीगणेशाय नमः ॥ कपोलतलनिर्गतप्रमदवारिधारालस
त्वदंह्रिकुलकाकलीकलितमञ्जुकोलाहलः । गिरीशतनयो गुरुः सकलसिद्धिवारांनिधि
भिनत्तु दुरितानि वः सतिलमोदकादः सदा ॥
भरद्वाजकुलाम्भोधौ वलक्षः पक्षयोर्द्वयोः ।
द्विजराजततिर्जाता निष्कलंका सदाऽक्षया । सन्नाहरूढान्वय भूषणोभूत् सलक्ष क्षम)को लक्षणपूर्णगात्रः । भिषग्वरो राक्षसराजधान्यां विभीषणं यो विगदं व्यधत्त ।
गौरीमतं च नल (चरक)वाग्भटभीमसूक्ति हारीतसु श्रु]तमतं रविसिद्धपाकम् ।
क्षेमो भिषग्वरसुधीरवलोक्य सम्यग् ग्रन्थं व्यधत्त खलु क्षेमकुतूहलाख्यम् ।। CLOSING : नारङ्गे गुडभक्षणं च कथितं मत्स्योद्भवे काञ्जिकं,
गोधूमेऽपि व कर्कटी हितकरा शेषाणि बुध्या जयेत् । प्रशोद्य (वंशोयं किमु वर्ण्यते सुविमलो नानागुणैरुत्तमो
यत्रैकेन विभीषणश्च भिषजा नीरोगतामाप्तवान् ।। श्रीरामादपरेण पारुविधिता (या सुविदिता) लब्धा हि कोलापुरी
ग्रामा द्वादश एव नान्यविदुषा लब्ध्वा हि ढिल्लोश्वरात् पुत्राः क्षेमभिषग्वरस्य षडिमे नानागुणैरुन्नता । गोपाल: शिवपालमाधववरौ नारायणोत्यद्भ तः ।।श्री।।
श्रीषेमकुतूहलग्रन्थ सम्पूर्णम् ।।
520. क्षेमकुतूहलम्
COLOPHON :
Same as above.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378