Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 348
________________ OPENING Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) 509 बन्धकौमुदी ॥ श्रीगणेशाय नमः ॥ नमस्तस्मै नृहरये संसारार्णव सेतवे । भक्तिनम्रांजनानन्दसंदो "धिहेतवे ॥ १|| केषांचिदिह बंधानां लक्ष्यदृष्टानुसारतः । लक्षणं श्लक्ष्णमस्माभिर्गद्येनैवाभिधीयते ॥२॥ सप्रस्तारा स्फुटार्थेयं बालबोधविवृद्धये । यथामति नृसिंहेन क्रियते बन्धकौमुदी ||३|| तत्रादौ पद्मबन्धे सर्वपदाद्यो वर्णः स एवान्त्यः तथा श्लोकप्रथमपादादौ अन्त्यवर्णपदान्ते च वर्णत्रयम् गतागतं तथा द्वितीयपादान्ते चतुर्थपादादौ च वर्णत्रयं गतागतं एवं चेत् पद्मबन्धः । यथा COLOPHON : हरबन्धोयम् COLOPHON : (Ct.) वरतात महादेव वदेहान्तेऽतनो शिवः । वशिनो लोकपालाव बलापाकृन्न तारऽव ॥१॥ Jain Education International 514. भरतसूत्रं लक्षरणचन्द्रिकाञ्चितम् ॥ श्रीः ॥ नियतिकृतनियमरहितां ह्रादैकमयोमनन्यपरतन्त्राम् । नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥ १ ॥ काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ||२|| ॥ श्रीगणेशाय नमः ॥ सतामेव वर्गे नृदेवाभवत्ते समस्तस्पृहाहंतृ राज्यं च जन्म । वतेतेन देवेश वेशं वपुः श्रीगुरुत्त्वं मृषोहे न तत्त्वं प्रमत्तम् ॥ प्रमत्तं न तत्त्वं मृषो हे गुरुत्वं वपुः श्रीशवेशं न देवे वतेते ! च जन्म त्रिराज्यं स्पृहाहंसमस्त भवत्ते नृदेवाव वर्गे सतामे ||१|| प्ररणम्य पितरौ वाचां देवीं गुरुपदाम्बुजम् । भारती कारिकाः सर्वा विवृणोमि यथामति ॥ | १ || [ 87 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378