Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
86 1
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Sastri Dadhica Collection)
509. पण्डितकरभिन्दिपालः
OPENING
:
॥ श्रीकृष्णाय नमः॥ विविधेषु विविधफलदः शिवादिरूपैः सदा त्वयं त्वगुणः । भक्तेषु निर्गुणत्वं कुर्वन् हरिरुत्तमो जर्यात ॥१॥ ननु कुत एतदेव गम्यते सर्ववेदेतिहाससारभूतानसकलप्रमाणाविरुद्धात् श्रीभागवतान्महापुराणादिति ब्रूमः । कथं उच्यते । दशमस्कन्धे
देवासुरमनुष्येषु ये भजन्त्यशिवं शिवम् ।
प्रायस्ते धनिनो भो जानतुं लक्ष्म्याः पति हरिम् ॥ इत्यादिना भजनीयप्रभुस्वभावविरुद्धाया भजन्तेः कारणे राज्ञा पृष्टे शुकेन।
शिवः शक्तिः पुनः शश्वत् त्रिलिङ्गो गुणसंवृतः। वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ।।
CLOSING
गणपतेरपि त्रिगुणात्मकत्वमेव गणपतितापिन्यां प्रतिपादितम्
स संस्तुतो दैवतं देवसूनुः सूनुं भृगोर्वाक्यमुवाच तुष्टः ।
अवेहि मां भार्गववक्रतुण्डमनाथनाथं त्रिगुणात्मकं शिवम् ॥ इति मंत्रेण, अतो न क्वापि विवादलेश इति दिक् ।
इति श्रीवल्लभाचार्यविट्ठलेशपदाब्जयोः ।
दासस्तत्कृपयैवेद निर्ममे पुरुषोत्तमः॥१॥ दुढिजसमाजसंकुलनिगमक्षेत्रालिरक्षणायालम् ।। आदाय भिडिपाल सन्तो गुलिकाः सुखादजतः ॥ इति युक्तिषूक्तवचनप्रचण्डकिरणप्रकाशितां सरणिम् । प्राप्यासदुक्तिकण्टकपरिहारं सर्व एव रचयन्तु ॥३॥ यदि स्फुरति दूषणं निपुणबुद्धयः सर्वथा। मदीयवचसि स्फुटं तदपि युक्तिभिदेपि ताम् ॥ विचारभरचातुरीफलमिदं हि लोके यत:
समाधिकुशलस्य तद्भवतु चापि कौतूहलम् ॥ COLOPHON :
इति श्रीवल्लभनन्दनचरणकतानपीताम्बरतनुजपुरुषोत्तमविरचित पण्डितकरभिर्भापालः सम्पूर्णः ॥छ। छ । छ । छ।। श्री ॥ श्री ।। श्री ।। श्रो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378