Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 344
________________ Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) [ 83 502. काव्यकौस्तुभः OPENING : ॥श्रीराधाकान्ताय नमः॥ कलाभिनिभृतः श्रीमान् राधया समलङ्क तः । दीव्यत्कुवलयः सोऽय विधुर्विजयतेतराम् ॥१ प्रारिप्सितस्यास्य शास्त्रस्य काव्याङ्गत्वात्काव्यफलमेव फलमिति तावदाह-'कीत्तिः सार्वज्ञमानन्दो धनादीनि च काव्यतः,। CLOSING : तथा क्रमेणोदाहरणम् 'विप्रोऽयं सर्ववद्दीप्तोदधिबिन्दुनिभोऽधिकः' । अत्र जात्या प्रमाणेन च न्यूनता। 'दीर्घायुौरिणवत्काको वेणीयं यमुनोपमा' अत्र जात्या प्रमाणेन चाधिक्यम्। नवप्रभः सम्प्रति काव्यकौस्तुभः प्रभाति विद्यैकविभूषणेन यः । आलोकतस्तस्य जनैः सुबुद्धिमिः परीक्षि(क्ष्य)तामेष नु काव्यपूरुषः॥१॥ विद्याभूषणगदितं गदितं काव्यकौस्तुभं बिभ्रत् । तिष्ठति यदि कमनीयो नमनीयोऽसौ न कि सदसि ॥२॥ इति काव्यकौस्तुभे शब्दार्थालङ्कारनिर्णयो नवमी प्रभा ॥६॥ श्रीहरिः COLOPHON : श्रीः ॥ श्रीः ।। श्रीः ।। श्रीः। श्रोः ॥ श्रीः ।। श्रीः ॥ श्रोः ।। 505. काव्यप्रदीपकम् OPENING : ॥ श्रीगणेशाय नमः ॥ सोनोदेव्याः प्रथमतनयः केशवस्यात्मजन्मा, श्रीगोविन्दो रुचिकरकवेः स्नेहपात्रं कनीयान् । श्रीमन्नारायणचरणयोः सम्यगाधाय चित्तं (त्ते), ___ नत्वा सारस्वतमपि महः काव्यतत्त्वं व्यनक्ति ॥१॥ वचनसन्दर्भविशेषरूपस्य ग्रन्थस्य प्रारिप्सितत्वेन स्तोतुमुचितायाः सेव्यमानायाश्च वाग्देव्या आस्पदभूतां कविभारती तदभिन्नत्वेनाध्यवसितां प्रारिप्सितप्रतिबन्धकदुरितशान्तये ग्रन्थकृत् संस्तौति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378