Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 342
________________ CLOSING Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) CLOSING : लक्ष्मीसौख्यावाप्तिर्भविष्यति । इति वरं दत्वा देवाङ्गना जग्मुः । श्रीभोजराजस्तु जलधिमेखलाया मिलायामखण्डशासनश्विरं रराज राज्यलक्ष्म्या | ॥ इति श्रीविक्रमादित्यद्वात्रिशिका समाप्ता ॥ श्रीविक्रमादित्यनरेश्वरस्य चरित्रमेतत्कविभिर्निबद्धम् । पुरा महाराष्ट्र वरिष्ठ भाषामयं महाश्चर्यकरं नराणाम् || क्षेमङ्करेण मुनिना वरपद्यगद्यबंधेन युक्तिकृत संस्कृतबन्धुरेण । विश्वोपकार विलसद्गुणकीर्त्तनाय चक्रे चिरादम र पण्डितहर्षहेतुः ॥ Post संवत् १७०७ मार्गशिर वदि ३० श्रमावास्यां भौबुधवासरान्वितायां Oolophonic : लिषित मिश्रतुलसीरामेण स्वार्थं वा परोपकारार्थं वा । OPENING 10 00 Jain Education International [ 81 यादृशं पुस्तकं दृष्टं तादृश लिषितं मया । यदि सुद्धमसुद्धं वा मम दोषो न दीयते || १|| भग्नपृष्ठकटिग्रीव (वो )वंधु (बद्ध) मुष्टिरधोमुखः । कष्टेन लिप्यते ग्रन्थ (न्थो ) जत्नेन परिपालयेत् ॥ श्री ॥ तैलाद्रक्षेज्जलाद्रक्षेद्रक्षेत्सिथलबंधनात् । मूर्षहस्ते न दातव्यमेवं वदति पुस्तकः ॥ शुभं ददात् ||लेषकपाठकयो ।। 452. चत्वारिंशत्पद्यावली ॥ श्रीगणेशाय नमः ॥ || अथ सरूपनारायणस्य वर्णनम् ॥ गणपतिमतिसुन्दराङ्गमीशं भजदभयप्रदमम्बिकात्मजं तम् । सकलसुर निकाय वन्द्यमानं जगदुदय स्थितिभङ्गहेतुमीडे ॥ | १ || शशिविशदयश. परम्पराभिर्जगदखिलं भृशमुज्ज्वलं प्रकुर्वन् । वितरणरसिकः सरूपनारायण उदयं परिपूर्णमेतु नित्यम् ||२|| कपोलयुगल (स्र) बन्मद सुगन्धलो भाकुलभ्रमद्भ्रमरझङ्कृतिश्रवणहर्ष रोमाञ्चिते । वृषध्वजसुते मतंगजमुखे त्वदीयं मनः, प्रतिक्षणमतीव खेलतु सरूपनारायणः ||३३ प्रथमं निर्मिताः श्लोकाः ७ मु० ४० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378