Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
80 ]
CLOSING
:.
COLOPHON :
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur 2. Pt. L. N. Śāstri Dadhica Collection)
OPENING :
Jain Education International
शास्त्रकान्तारसञ्चारश्रान्तस्य मनसो मुदे अभिनेया नवाऽत्राऽद्य गोपीनाथकवेः कृतिः || ३|| इति| प्रोत्थानेन सुसत्कृतः स्वसविधे स्थातुं पदं कल्पितम्,
वित्तं तावददायि यन्न मनसा स्वप्नेऽपि सङ्कल्पितम् । ग्रामाचोर मेदिनीविलासिताः प्रीत्या वितीर्णास्तथा,
मुख्यामात्यपदं गतोऽस्मि न पुनर्मत्प्रार्थनोपेक्ष्यते ॥ ३२ ॥ तः परमपि प्रियमस्ति । तथापीदमस्तु । भरतवाक्यम्श्रीगोपालपदाम्बुजेऽत्र भवतो भक्तिः परा जायताम्,
रक्षन्तु क्षितिमण्डलं क्षितिभुजश्चिन्वन्तु नीत्या यशः । विद्वांसोऽनुभवन्त्विमामभिनयैः प्रत्यक्षलक्ष्यीकृताम्,
गोपीनाथकवेः कृतिवितनुतामेषा मुदं मन्त्रिणाम् ||३३|| ॥ इति निष्क्रान्ताः सर्वे ॥ ॥ सप्तमोऽङ्कः ॥
इति श्रीकृष्णचरणारविन्दामन्दमकरन्दास्वादमिलिन्दीकृत
*****************
"दधीचिवंशोद्भवेन
45 1. सिंहासनद्वात्रिंशिका
॥ सिधि श्रीगणे [शा ]य नमः ॥
या कुन्देन्दुतुषारहारधवला या रक्तपद्मासना,
वीणावरदण्डमण्डितकरा या स्वेतवस्त्रावृता ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता,
सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥१॥ ||१|| श्री सिंहासनद्वात्रिंशिका प्रारभ्यते ॥
1
श्रीवन्तिदेशे एकस्मिन् ग्रामे विप्रो वसति । तेन वर्षाकाले कर्षणं कृतम् । युगन्धरी उद्गता । क्रमेण ववृधे ।
तत राजा प्राह । नाहं यात्रां कुर्वे च मे केनापि प्रयोजनम् । ततस्ताः प्राहुः । भो श्रीभोज य: कश्चिदेतद् विक्रमादित्य चरित्रं पवित्रं देवाङ्गनासंवादसुन्दरं पठिष्यति, वाचयिष्यति, श्रोष्यति, समाचरिष्यति तस्य घृतिकीर्ति
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378