Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 338
________________ OPENING : CLOSING : Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) COLOPHON : Postcolophonic : OPENING : Jain Education International निर्मायेमां प्रशस्तिं नृपगुणकलितां कल्पयित्वोपहारं, दोर्घायुः पुत्रपौत्रः सुखमनुभवतादाशिषं सम्प्रयुक्ते ||२६|| 439. शृङ्गारशतकम् 300 " ख्यातुं स्मितमुखश ( स ) खोदत्तनयना, [ 77 हिया ताम्यत्यन्तः प्रथमपरिहासे नववधू ||: ४२।। नातनयेन यः प्रियसुहृद्वाक्यैर्न यः संहृतो यो दीर्घं दिवसं विषह्य विषमं यत्नात् कथंचिद्धतः । अन्योन्यस्य हृते मुखे निहितयोस्तिर्यक्कथंचिद् दृशोः, द्वाभ्यामिति विस्मृतव्यतिकरो मानो विहस्योज्झितः । म्लानं यद्वदनाम्बुजं विलुलिता यद्दोमं ( ) गालीलता शुष्कः सम्प्रति मा निशा प्रियतमे यामीति दुर्भाविते । नानादुःखवियोगचन्द्रकिरणप्रौढप्रतापोदय तन्नामास्ति तमत्र चित्रमथ कं फुल्लं यदक्षोत्पलम् ।। ११३ || इत्यमरसिंहकृतौ शृङ्गारशतकं समाप्तमिति भद्रम् || संवत्सरभूवसुशून्यऋतौ चन्द्र सम्मानके किल । इदं च लिखितं च काव्यं शिष्यो बुधस्य च सतः, भावदेवसूरेः श्राह्वैन''देवकामिप्रियं बुधाय || १|| पञ्चाननो ज्ञानगज ( : ) चिरं जीवतु मे गुरुः । यस्य .......भक्त एते वर्णसमुच्चयाः ||२|| पं० भगवतीदासविद्यावेदालंकारज्ञापकाय गुरवे नमः ॥ 442. सुतजन्मोत्सवः श्रासीद्भास्करतो मनुर्वसुमतीनाथाग्रगण्यः पुरा, श्रीवैवस्वतनामधेयविदितो दीप्त्या पितेवोज्ज्वलः । शास्त्र मानवनाम येन रचितं सद्राजधर्मावितं, यत्संश्रित्य जयन्ति भूपतिगरणा लोकद्वयीं धर्मतः ॥ १ तद्वंशेऽवततार सर्वजगतामीशः स्वराण्माधवोभूपात्पंक्तिरथादपङ्किलमनोवृत्तेर्महाविक्रमात् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378