Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts)
[ 75
तत्र भवान् कालिदासः कुमारसम्भवं चिकीर्षु : वस्तुनिर्देशरूपं मङ्गलमाचरति-अस्तीति, उत्तरस्यां दिशि हिमालयो नाम नगाधिराजः अस्ति वर्तते।
अधिको राजा अधिराजः, राजाहःसखिभ्यष्टच् ।। CLOSING : शुश्रांचके ।। कथंभूता सा वेदिसन्माजनदक्षा वेद्याः देवसमाधिवेदि.
काया: । सन्मार्गे सन्माजने दक्षाः प्रवरणाः । इत्यादि
इति श्रीमन्महोदारान्तःकरणपरमपण्डितविष्णुदा[सात्मज-हरिदास पण्डितविरचितायां कुमारसभ्नवकाव्यार्थप्रकाशिकायां प्रथमः सर्गः ।।१।। श्री। श्रीनृसिंहाय नमः । श्रीहयग्रीवाय नमः । श्रीगणेशाय नमः ॥
COLOPHON :
__425. प्रानन्दनन्दनकाव्यम्
OPENING :
॥ श्रीकृष्णाय नमः॥ श्रीकृष्णं कमलाकान्तं कमलायतलोचनम् ।
कालिन्दीकमले कामं क्रीडन्तं सततं श्रये ॥१॥ सुमनोभिः सुमनोभिः सुमनोभिः सेव्यमानपादयुगम् । कलिकल्मषकुलविघ्ननिघ्नं भक्तेर्भजाम्यहं कृष्णम् ॥२॥ रुद्राणामहमस्मि शङ्कर इति श्रीकृष्णवाक्यादहं,
बुद्धवा कृष्णमुमापति निलयनं वृन्दावनं प्रार्थये । भक्तिर्न व्यभिचारिणी यत इयं ज्ञेया हरप्रार्थने, गौरीयं वृषभानुजा किमपरं कृष्णान्न तत्वं परम् ।।३
॥स्त्रो० न० ॥ (स्त्री-नपुंसकलिङ्ग) हरिचन्दनवाटिका मयेयं निहिता कृष्णपदारविन्दयुग्मे । इह कीर्तिममुत्र मुक्तिमन्तहूं दये श्रीपतिवासमातनोतु ।।११०।। प्रानन्दनन्दनमिदं विबुधामोदप्रदं मया रचितम् । पीयूषकुल्ययाऽदः सेक्ष्यति नारायणः कोऽपि ॥१११।। दाधीचः काश्यपेऽभूज्जयपुरवसतिर्नन्दरामाभिधानो
मालीरामः सुतोऽस्याभवदमलमतिस्तस्य चास्तां सुतौ द्वौ । गङ्गाविष्णुः पुरोऽभूद्धरिरतिरवरो ब्रह्मवित् कृष्णभक्तो
गोपीनाथाभिधो यो व्यरचयदमितानन्ददं ग्रन्थमेनम् ।।११२॥
CLOSING
:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378