Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 337
________________ 76 1 Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N Sastri Dadhica Collection) इषकृष्णदले षष्ठयां गुरावानन्दनन्दनम् । जातं जानन्तु विद्वांसो वेदाध्यङ्कसुधाकरे ।।११३॥ इति श्रीकृष्णचरणारविन्दामन्दमकरन्दास्वादमिलिन्दीकृतमानसेन श्रीदधीचिवंशोद्भवनन्दरामात्मजमालीरामनन्दनेन श्रीगोपीनाथेन विरचित प्रानन्दनन्दने हरिचन्दनवाटिका पूत्तिमगात् ॥५॥ समाप्तोऽयं ग्रन्थः ।। शुभम् ।। The upper folio of the Ms. bears the following Note "अमरकोशोदाहरणरूपमिदम् । अथानन्दनम्दनं काव्यं पञ्चवाटिकं प्रारभ्यते । इदं पुस्तकं पण्डितगोपीनाथेन स्वकृते स्वयं लिख्यते। तत्प० सं०६५” 434. यशस्वत्प्रतापप्रशस्तिः OPENING: ॥ श्रीः ॥ श्रीयशस्वत्प्रशस्तिः।। CLOSING : भोजाद्याः पृथिवीपालाः कर्णाकणि श्रुता मया । श्रीमद्यशस्वत्सदृशो नृपो नाऽलक्षि भूतले ॥१॥ यावद्धराधरधरां धरां धरति मस्तके । शेषस्तावद्यशोलोके तिष्ठतादस्य भूपतेः ॥२॥ यशस्वत्सुयशःपूरविमले जगतां भये ।। विहाय शत्रुवक्त्राणि श्यामत्वं नोपलभ्यते ॥३॥ शूरैर्लब्धयशश्च यैर्नहि पुनभिन्नैस्तथा भेदकः, सोऽयं साप्तपदीनमाचरति न भ्रषं च कल्पात्पथः। नाऽदत्तेऽनभिनीतमण्वपि धनं लभ्यं च न प्रोज्झति, प्रोत्सृष्टाखिलकायथो विजयते श्रीमान् प्रतापायः॥२४॥ दानेन केऽपि दयया कति केऽपि धारा तीर्थे निपात्य तनुमायुरुदग्रकीत्तिम् । वाणी न चेत् कविकुले स्थितिमाचरिष्य त्तत्तद्यशो न धरणौ स्थिरतामुपैष्यत् ॥२५॥ जातो दाधीचवंशे जयपुरवसतिः काव्यवेदान्तवेत्ता, गोपीनाथाभिधानो नृपतिकुलमणेः श्रीयशस्वन्नृपस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378