Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 335
________________ 74 1 OPENING Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L. N. Śāstrī Dadhica Collection ) : Jain Education International सुरवृन्देषु नितान्तं त्वं विलससि सेरो, गोपीमण्डलमालापरिमण्डनमेरो । जय जय नरपतिकुलवर यादवकुलकेतो, लोकानामतिसर्जन रक्षाहृतिहेतो ॥५॥ अय्यर्जुनकृत मंत्रीकृतसारथिकर्मन्, शन्तनुसुतदृढभत्या परिहृतनिजधर्मन् । जय जय रक्षः स्त्रीसुतमानध्वंस सदा बुद्धिश्चलति यदा मम देव नियच्छ तदा ||६|| यि कुन्तीसुतवाचा त्वं दौत्येऽयासी युध्वा जाम्बवता सह रत्नं तमरासीः । वैकुण्ठाधिप वन्दे तव चरणसरोजं ध्याये दधतं चक्रं शङ्खगदाम्माजम् ॥७॥ कमलाविलसितवक्षो जय वैकुण्ठपते, जय सुरगणकृतनुतिततिधृतपरिचित्तरते । तव चरणं शरणमितो हर यमदूतभयम्, केशव संसृतितो मम देव विधेहि जयम् ||८|| गोपीनाथविरचितं प्रपठति धृतधरणे, स्तोत्रमिदं स न लभते लोके जनिमरणे । भोगानवनौ भुक्त्वा याति स विष्णुपदम्, कृतकृत्यत्वं लभते हत्वा जन्मगदुम् ||३|| वासुदेव सुराधीश ब्रह्मादिनुत लोकप । इदं नीराजनस्तोत्रं श्रुत्वा प्रीतो भव प्रभो ॥ १० ॥ इति श्रीगोपीनाथविरचितं हरिनीराजनस्तोत्रं सम्पूर्णम् ॥ 406. कुमारसम्भव 'काव्यार्थप्रकाशिका' टीका ॥ श्रीरामोविजयते ॥ श्रीमन्मदनगोपालं नत्वा तत्त्वार्थदीपकम् । सर्वविघ्नापहर्त्तारं दातारं सुखसम्पदाम् ॥१॥ विष्णुदासतनूजेन हरिदासेन धीमता । कुमारका [व्यस्य ] क्रियते यथाबुद्धय [द्धि ] प्रदीपिका ॥२॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378