Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
72 ]
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Sastri Dadhica Collection)
दीनस्यास्य निवार्यतां करुणया सा भैरवीयातना
प्युक्तौ वो लिपितां करिष्यति दले यदानवीरो हरः ।।५०।। विज्ञप्तिं विनिशम्य मेऽतिसरलैः पद्यै रगूढार्थकैः,
___ क्लप्तां पूर्णमनोरथं प्रकुरुतान् मां पार्वतीवल्लभः । दूरीकृत्य गृहान्नयन् स्वसविधं काश्यां चिरं वासय
न्नस्मिन् मोहमृगे करोतु कुतुकी शार्दूलविक्रीडितम् ।।५१ कामदा हि पदाम्भोजेऽपितेयं कामदाऽस्तुमे। कामदानसमर्थस्य कामदा य(प)त्समुद्धतिः ॥५२॥ त्रिवेदनन्दशोतांशुवर्षे मार्गे सिते दले । एषा पञ्चाशिका पूर्णा दशम्यां सोमवासरे ॥५३।।
COLOPHON :
___ इति श्रीदधीचिवंशोद्भवेन जयपुरीयसंस्कृतपाठशालाध्यापकेन श्रीपण्डितगोपीनाथशमणा निमिता श्रीविश्वनाथविज्ञप्तिपञ्चाशिका सम्पूतिफलमफलत् ।। शुभम् ॥
लि० भैर० ॥
Post colophonic
:
OPENING :
___351. दधिमथोमहिम्नस्तोत्रम्
॥ श्रीगणेशाय नमः ॥ ॥ अथ दधिमथमहिम्न लिखिते ।। हरिॐ ॥ सुधापारावारोद्भवकनकपङ्केहमिदं,
स्फुरत्स्फारस्फीतत्रिदशमधुपास्वादितमधु । अनिर्वाच्यं धीश्रीप्रभृतिवरटाजुष्टसुषुमं,
नमन्नित्यश्रीदं दधिमथि भजामस्तव पदम् ॥१ कुर्यात्पाठमनन्यधीः प्रतिदिनं देव्याः महिम्नः पुमान्,
तुष्टा तस्य ददाति सा दधिमथी यद्यन्मनोवाञ्छितम् । लोके पूज्यतमो भवेदतिमहाभोगो नताभ्यादतोः (?)
कीत्ति: श्रीकुलसन्तति (ती)स्मृतिमती प्राप्नोत्यवश्यं चिरम् ॥३६ हरियुगरुणनामा भूसुपर्वाभिरामो
वरमितदधिमथ्या स्तोत्रमेतहय (यु)दारम् ।
CLOSING
:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378