Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 331
________________ 70 ] Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Sastri Dadhica Collection) संसृतिभीतकलौ [सु] विगीते कुशलाधीते घेहि रतिम्, जय जय हे रघुवंशशिरोवरभूषण पाहि हरे विमतिम् ॥१॥ जनकसुताप्रिय निर्गुण निष्क्रिय सर्वपतत्रिपयानगते, खण्डितदानब मण्डितमानवपण्डित वा नवगीतनुते । भवकधितारण रक्षितवारण विश्वविहारण पश्य नतिम् । जय जय० ॥२॥ दशरथनन्दन दुष्टनिकन्दन परिधृतचन्दनलेप हरे, खण्डितशिवधनुरगणितगुणजनुरम्बुजरुचितनुरेतु चरे। दीनं भावय जगतं पावय रावय दैत्यजनं कुमतिम् । जय जय० ॥३॥ धृतवरभूषण जितखरदूषण सर्वविदूषणनाशकृते, धृतपीताम्बर कृतवसुधाम्बर नाकवृतां वर सत्यधृते । त्वयि धृतचित्ते हतवरवित्ते ध्वस्तविपत्त धेहि मतिम् । जय जय० ॥४॥ अयि भवतो भवतो भवतो भवतोऽपरजन्ममृतीविहते, तव महसो महसो महसो महसो वसवः सततं नियते । रारतनो रतनो रतनो रतनोरतनो शुभरूपततिम् । जय जय० ॥५॥ सुररिपुरंगकृतारिविभङ्ग विहङ्गमपुष्पकयानगते, श्रीमदसङ्गकुरङ्गदृशः सदपाङ्गविलोकनलुब्धमते । नीलसरोरुहकान्तियुताङ्ग सुरेशवराङ्ग कृतात्मनतिम् । जय जय० ॥६॥ परिजनसुखकर संसृतिभयहर गरधरसंस्थितिधत्त (म)रते, नरवरतनुधर सकलहृदयचर शरणदुरितहर विवरगते । सुमुनिविनुततर निगमकथनपर धर मयि सत्वगुणेश रतिम् । जय जय० ॥७॥ त्वयि मयि भेदलवोऽपि न देव तथापि च सेव्यतरोऽस्ति भवान्, भृत्यजनोऽस्मि विभाति जगत्त्वयि सूक्ष्मतरोऽस्ति तथैव महान्, दीनतरस्य निषिद्धचरस्य सुमन्दतरस्य विधेहि गतिम् । जय जय० ॥८॥ रामचन्द्रप्रसादाय पुष्पाञ्जल्यष्टकं शुभम् । गोपीनाथेन रचितं धृतपुष्पाञ्जलिः पठेत् ॥६॥ इति श्रीदधीचिवंशोद्भवकविश्रीगोपीनाथविरचितं श्रीरामचन्द्रपुष्पाखल्यष्टकं सम्पूर्णम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378