Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 329
________________ 68 1 Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur ; 2. Pt. L.N. Śāstri Dādhica Collection) मीलसरोरुहभासितविग्रह संसृतितापविनाशनकृत्, वरवनमालाभूषितवक्षसि कमला लक्ष्मविभूषणधृत् । मायाजालनिकृन्तनखड्ग चराचरवन्द्यगुणैकतते । जय जय हे० || २ || नखधृतगोवर्द्धन गिरिनायकमद्दतमानसमूह हरे, व्रजपरिरक्षरणसक्षरण हे परिहृतपरिपूजन नाकपते । श्रानकदुन्दुभिनिर्मित सुस्तुति मोदविका शितचित्त हरे | जय जय० ॥३॥ वारिजलोचन जनिमृतिमोचन कोटिविरोचनदेह रुचे, कुटिलालकत तिषट्पद भूषितमुखवारिज यदुवंशपते । क्षीरसमुद्रसुताकरपल्लव सेवितपादसरोज विभो । जय जय० ॥ ४ ॥ शुभमतभक्तमनोज विकाशनमित्र सुपर्वविवंद्यजने, पीतवसनरुचिशोभितकटितट कुण्डलभूषित करुचे । वंशीगीतविमोहितनिर्जर नारदतुम्बुरुगीतनुते । जय जय० ॥ ५ ॥ दुरितविशोषण मापरितोषण लोकविपोषण योगिपते, यि नवनीतापहरणचौरध्वंसितचित्ततमोवितते । कृतगुरुतोषरण परिघृतविद्य धृतमहाकलितापमहौष | जय जय० ॥ ६ ॥ कृतहरमोहन कृतगोदोहन गव्यवि [ भोज ] न भक्तपते, सत्यं ज्ञानमनन्तं ब्रह्मेतिश्रुतिबोध्य हृषीकपते । भूमिजलाग्निनभस्वदनंत विनिर्मितिबीज भवाब्धितरे । जय जय० ॥७॥ तव पदपद्ममहं शरणं प्रकरोमि पुरेश विधेहि जयम् । नीलमनन्तगुणं हृदि तिष्ठतु रूपमिदं सततम् । स्वयतया समवेहि च मां शरणं सुरवर्य गुणेश पते । जय जय० ||८|| पुष्पाञ्जल्यष्टकमिदं गोपीनाथविनिर्मितम् । हस्तौ समानीय पठेत् कृष्णस्य प्रसादकृत् ॥६॥ इति श्रीदधीचिवंशोद्भवगोपीनाथविरचितं पुष्पाञ्जल्यष्टकं समाप्तम् । छ । छ ॥ छ ॥ Jain Education International 322. दधिमथ्यष्टकम् ॥ श्रीगणेशायनमः ॥ ॥ अथ दधिमथि अष्टकम् ॥ महामाया परक्षेत्रं पुष्करात् प्रष्टयोजनम् । तस्य दर्शनमात्रेण शतयज्ञफलं लभेत् ॥१॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378