Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts)
[ 67
तदन्यमतदुर्मदज्वलितचेतसां वादिनां
शिरस्सु निहितं मया पदमदक्षणं लक्ष्यताम् ।।
इत्याचार्योक्तमिति । COLOPHON : इति श्रीअवताररहस्यनारायणरत्नावली सम्पूर्णा ।।
श्रीमते रामानुजाय नमः। कावेरी वर्द्धतां काले काले वर्षतु वासवः । श्रीरङ्गराजो जयतु श्रीरङ्गः श्रीश्व वर्द्धताम् ।।१।।
श्रीरामो जयति ॥ श्रीवेङ्कटाद्रिनिलयः कमलाकामुकः पुमान् ।
अभंगुरविभूतिम तरङ्गयतु मङ्गलम् ।।२।। श्रीमते हयग्रीवायनमः । श्रीमते नारायणाय नमः । श्रीरामाय नमः ।।
291. राज्यस्तोत्रम् OPENING :
॥ श्रीगणेशाय नमः ॥ भज भुवनेशी स्मर भुवनेशी नम भुवनेशी मन्दमते । यमगृहशासनभूरिविलोडनरक्षणकरणे कोऽपि न ते
गृहिणी-भगिनी-दुहिता-सोदरमित्रकुलादिद्रव्यरते । तव नहि कोपि परं तद्दयिताचरणसरोजध्यानमृते,
भज भुवनेशी स्मर भुवनेशी नम भुवनेशी मन्दमते ॥२ CLOSING : वृद्धो जातो जरया तप्तः कफयुतलालाघर्घरकण्ठः
पश्यसि किं रे कस्य कुटुम्बं संश्रय भुवनपीननितम्बम् ॥१७॥ COLOPHON :
इति राज्यस्तोत्रम् ॥ 313. कृष्णपुष्पाञ्जल्यष्टकम्
॥ अथ श्रीकृष्णाष्टकं लिख्यते ॥ व्रजपतिनन्दन सुररिपुभंजन दुष्कृतखण्डन लोकपते कालियमईन कंसनिकन्दन यानीकृतखगवृन्दपते। गोपवधूभिरलंवृन्दावन-भूतलरासविलासरते, जय जय हे शरणागतवत्सल पालय लोकममुं सुमते ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378