Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts)
[
65
परीक्षामुखमादर्श हेयोपादेयतत्वयोः ।
__ संविदे मादृशो बालः परीक्षादक्षवद् व्यधाम् ।।७५।। COLOPHON : इति परीक्षामुख प्रमाणप्रकरणवाक्ययुतिः ॥ अष्टाधिकद्विशतमिता ॥२०६। संवत्
222. व्याप्त्यनुगम-क्रोडपत्राणि OPENING : प्रतियोगिव्यधिकरणहेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्व
ग्रहविरोधित्वेन प्रतियोगिव्यधिकरणहेतुसमानाधिकरणाभावप्रतियोगितानवच्छेदकत्वहेतुसमानाधिकरणाभावप्रतियोगितानवच्छेदकत्वबुद्धीनां कारण
त्वं दीधितिकारसम्मतम् । CLOSING
तथा उक्तसंशयेऽपि विवादाभाव इति हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वाभावनिश्चयप्रतियोगिव्यधिकरणहेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वाभावनिश्चयसाधारणमेकनिश्चयत्वं न संभवति । पृथक् पृथक् निश्चयत्वप्रवेशे च नानुगतरूपेण कारणत्वं संभवतीति दोष इदं तु चिन्त्यत इत्यादिना जगदीशेनोक्तः ।
(In a different handwriting) COLOPHON :
व्याप्त्यनुगमक्रोड चं(चां)द्रनारायणी 228. सव्यभिचारक्रोडपत्राणि
॥ श्रीगणेशाय नमः ॥ समितावच्छेदककहेतुमत्तानिश्चयकालीनयाशविशिष्टविषयकनिश्चयसामान्य स्वसमानकालीनहेतुमत्तानिश्चयसमानमितावच्छेदककानुमितिसामान्यविरोधितादृशविशिष्टत्वं सव्यभिचारत्वम् । अत्रानुमितिपदं
साध्यव्याप्यो हेतुरिति । CLOSING : अभाववैशिष्ट्यं च प्रतिवध्यताघटितोभयसम्बन्धेन ज्ञानवत्वं च
प्रकारतायां निरूपितत्वसम्बन्धेन । अन्यत्पूर्ववदिति विभावयन्तु सन्तः।।।।। COLOPHON : सव्यभिचारस्य गादाधाः क्रोडपत्रमिदं ॥ गंगाप्रसादस्य ।।
245. प्रश्नोत्तरमाला OPENING
॥ श्रीगणेशाय नमः॥ अपारसंसारससुद्रमध्ये सम्मज्जतो में शरणं किमस्ति । गुरो कृपालो कृपया वदैतद् विश्वेशपादाम्बुजदोघनौका ॥१॥
OPENING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378