Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
64 ]
Rajasthan Oriental Research Institute, Jodhpur (B.0, Jaipur: 2. Pt. L.N. Šāstri Dādhica Collection)
COLOPHON :
इति श्री जीवनाथानां गुरूणां शिष्यकेण च । कृता समाप्ति(ता)पुस्तेयं नामतस्तर्ककारिका ।।२१।। सं० १६१५ शा० १७८०
PostColophonic
206. नव्यमतवादार्थः
OPENING
:
॥ श्रीगणक्रोडाय नमः ॥ वह्नयाद्यनुमिति प्रति पर्वतीयधूमव्यापको वह्निरित्याकारक: परामर्शी हेतुर्न तु वह्निव्याप्यधूमवान् पर्वत इत्याकारकपरामर्शः । तद्धेतुत्वे कारणतावच्छेदककोटौ व्यापकसामानाधिकरण्यरूपव्याप्तिघटकीभूतसामानाधिकरण्यपदार्थविषयतानिवेशाधिक्येन गौरवमिति व्यापकताज्ञानहेतुता।। : अथ पर्वतत्वावच्छिन्नविशेष्यतानिरूपिताभावप्रकारतानिरूपितप्रति
योगितासंबद्धावच्छिन्नप्रतियोगिप्रकारतान्या या पर्वतनिष्ठविशेष्यतानिरूपितसंयोगनिष्ठसंसर्गतानिरूपितव्याप्यत्वावच्छिन्नप्रकारता तच्छालित्वमेव पर्वतत्वावच्छिन्नर्मिकवह्निव्याप्यवत्तानिर्णयत्त्वं प्रकारता .......
CLOSING
OPENING
216. परीक्षामुखसूत्रम् :
॥ श्रीजिनाय नमः ॥
॥ अथ परीक्षामुखस्य सूत्राणि लिख्यन्ते ।। श्लोक : प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः ।
इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्पं लघीयसः ॥१॥
स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम् ॥२॥ हिताहितप्राप्तिपरिहारसमर्थं हि प्रमाणं ततो ज्ञानमेव तत् ॥३॥ तन्निश्चयात्मकं समारोपविरुद्धत्वादनुमानवत् ॥४।। अनिश्चितोऽपूर्वार्थः ॥५॥
प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहृतापरिहृतदोषो वादिनः साधनतदाभासौ प्रतिवादिनो दूषणभूषणे च ॥७३॥ संभवदन्यद्विचारणीयम् ।।७४॥ इति प्रमाणस्याभासोद्देशः षष्ठमः ॥६॥
CLOSING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378