Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 298
________________ Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 1 (Copies of inscriptions ) सर्वेषामेव दानानामेकजन्मानुगं फलम् । हाटक-क्षिति- गोप्तृणां सप्तजन्मानुगं फलम् ||२|| हलकृष्टां महीं दद्यात् सबीजां शस्यशालिनीम् । यावत् सर्पभृतान् लोकान् तावत् स्वर्गे महीयते ॥ ३ ॥ भूमिं यः प्रतिगृह्णाति यस्तु भूमि प्रयच्छति । उभौ तौ पुण्यकर्मारणौ नियतं स्वर्गगामिनी ॥४॥ समाः शतसहस्राणि स्वर्गे तिष्ठति भूमिदः । प्राच्छेत्ता चानुमंता च तान्ये ( स ए) व नरकं व्रजेत् ॥ ५॥ यागानां च सहस्रेण प्रश्वमेधशतेन च । गवां शतसहस्रेण भूमिहर्त्ता न शुद्धयति ॥ ६॥ अस्मदवंशे परिक्षीणे परवंश्योऽपि यो भवेत् । तस्याहं पादयोर्लग्नो मद्दत्तं पालयत्विति ||७| लिखितमिदं ग्रामशासनं ठाकुरग्रर्जुनसुतेन पंडितसलखकेन । यस्मिन् न्यूनाक्षरमधिकारं वा तत् सर्वं प्रमाणमिति । महाराजाधिराजश्रीमद्वीरसिंहस्य विजयिनः स्वहस्तः ॥ 60. पद्मनाथदेवालयस्य प्रशस्तिशतकम् ॥ प्रों नमः पद्मनाथाय ॥ हर्षोत्फुल्लविलोचनैदिशि दिशि प्रोद्गीयमानं जनै दिन्यां विततन्ततो हरिहरब्रह्मास्पदानि क्रमात् । श्वेतीकृत्य यदात्मना परिरणतं श्रीपद्मभूभृद्यशः, पायादेव जगन्ति निर्मलवपुः श्वेतानिरुद्धश्विरम् ॥ १॥ मौलिन्यस्त महानीलशकलः पातु वो हरिः दर्शयन्निवकेशस्थनवजीमूतकरिंगकाम् ||२|| मुक्ताशैलच्छलेन क्षितितिलकयशोराशिना निर्मितोऽयं, Jain Education International देव: पायादुषायाः पतिरतिधवलस्वच्छ कान्तिर्जगन्ति । मन्वानः सर्वथैव त्रिभुवनविदितं श्यामतापह्नवं यः, शङ्के स्वं वर्णचिह्नं मुकुटतटमिलन्नोलकान्त्या बिर्भात ||३|| इदं मौलिन्यस्तं न भवति महानीलशकलं, न मुक्ताशैलेन स्फुरति घटितश्चैष भगवान् । ( 37 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378