Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 313
________________ 52 1 Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur Pt. H. N. Vidyābhūsana Collection ) गंभीरापि समुन्नता परिजने लोलापि नित्यं स्थिरा, लाव (२१) ण्योपचितापि वाचि मधुरा शांता [पि ] रक्ता प्रिये । श्यामा पीनकर प्रसाधितमुखी मुग्धापि दक्षा विधौ, दोहन [ह]तवीरुकस्य तनया तन्वी पुराशाभिधा ||२७|| न्यस्तांघ्रि प्रथमं महीधरशिरस्याक्रांतकाष्ठं हयै, सम्यग्वर्द्धतमण्डलं समुदयैर्दोषात्ययैर्भासितं । मुतं निजतेजसा प्रसरता तेजांसि तेजस्विनां, बा (२२) लादित्य प्रसूत सा मृदुकरैरानन्दयन्तं प्रजाः ||२८|| पद्मानन्दक रोप्यरातिसरसामुद्ध तपद्मोदयो, प्रान्ताशोप्यचलस्थितिर्मृदुकरोप्युग्रप्रतापोद्गमः । श्रारूढोप्युदयं हतास्तसमयः सौम्योपि दुर्द्दर्शिनः, बालाक्कपि निशा निषो वितरती रक्तोपि यो निर्मलः ||२६|| लोलोपालांशुमाली ग्लपयति कुमदा ..... (२३) [नित्यं ] प्राप्तोदयोपि [ व्रजति पुनरधः खिन्न ] पादप्रचारः । वैकल्यं लोचनानां वितरित [रति ] सततां [तं ] लोकभाजां नराणां, इत्थं येनासमन्ताज्जगति न जनिता तुल्यता तेन सार्द्धम् ||३०|| [ग] पुरुषभावा यस्य चण्डप्रहारै रतिशय मृदिताग्यः पीडिताः साधनेन । युवतय [इ] व मृद्य द्रावयेत्य : ( यन्त्यः ) स्ववेगा दधिकरणमशक्ताः शत्रुसेना विसोढुं ||३१|| हिमं (विष) (२४) नि [ वि] षयं पुराणमरसं मायाविनं निग्र्गुणं, मुक्त्वा [ देश ] वयोरसाजंवगुणैर्यु [क्तं भजस्वो ] चितं । बालार्कं नृपमादरादिति रमां वक्तुं प्रपाता स्वयं, कीत्तिर्यस्य हिमांशुधामधवला दूतीव दुग्धोदधिम् ||३२|| चाहमानशिवराजतनूजां रहनामुदधिजामिव भव्यां । कान्तरत्ननिचितामुपयेमे सौरिलब्धविजयः कमलेशः ||३३|| विजित्य सौभाग्य [ गुणैः] सपत्नीरपायरूपाज्जैव [ यौ ] वनाढ्याः । उवास पत्युर्मनसि प्रकामं या राजलक्ष्मीरिव लोकवद्या ||३४|| प्रसूतया बल्लभराजमादौ ततोऽपरं विग्रहराजमार्यं । सुतं तृतीयं त्रिदशेन्द्रतुल्यं श्रीदेवराजं गुरुभक्तिभाजं ।। ३५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378