Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
APPENDIX 3
(Extracts from important Manuscripts)
2. Late Pt. L. N. Sastri Dadhica Collection
19. प्राशौचसंग्रहः
OPENING :
।। श्रीगणेशाय नमः ॥
प्रणम्य लक्ष्मीनृहरिं गणेशं शारदां गुरुम् ।
भट्टरामेण विदुषा क्रियते शौचसंग्रहः ॥१॥ तत्र प्रथमतः स्नानाशौचं निरूप्यते । पाराशरः
आचतुर्थाद् भवेत् स्रावः पातः पञ्चमषष्ठयोः ।
अत ऊर्द्ध वं प्रसूतिः स्याद् दशाहं सूतकी भवेत् ।।इति CLOSING :
तैलोषध्यजिने चैव पक्वापक्वे स्वयं ग्रहः ।
पण्येषु चैव सर्वेषु नाशौचं मृतसूतक इति ।। पक्वापक्वसंग्रहस्तु अन्नसत्रप्रवृत्तिविषयः ।
रामतत्सद्विरचितःशौचाशौचविनिर्णयः।
साकरः शास्त्रपारङ्गः सद्भिः सम्यग् विभाव्यताम् ।।इति COLOPHON :
इति श्रीरामतत्सद्विरचितः संक्षेपेण काश्यामाशौचसंग्रहः समाप्तः । PostColophonic :
संवत् १८१४ का मिति भाद्रपद शुक्लपक्षे तिथौ ।।१५
_23. समयदोधितिः OPENING: ॥ श्रीगणेशाय नमः । श्रीरामायनमः । श्रीगुरुचरणेभ्यो नमः ।।
ॐम ।। गणेशलक्ष्मीरमणसीतापतिवृषध्वजान् ।
सारदां शारदां नौमि गुरूंश्चाभीष्टसिद्धये ॥१॥ श्रीबुन्देलकुलेऽभवद्भ वि महावीरो वदान्यो वशी,
विज्ञो भूतलभूषणं मधुकरो भूमीमहेन्द्रः प्रभुः । तस्माद्योऽजनि वीरसिंहनृपतिः ख्यातो महीमण्डले,
येनानेकविधाः कृताः सुमनसां प्रासादपूर्तादयः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378