Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
60 ]
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Ft. L.N. Šāstri Dādhica Collection)
(मूलम्) ज्ञानं स्वरूपं च हरेरधीनं शरीरसंयोगवियोगयोग्यम् ।
अणुं हि जीवं प्रतिदेहभिन्नं ज्ञातृत्ववन्तं यदनन्तमाहुः ।। (टीका) इह खलु सकललोकहितावतारः सुदर्शनः श्रीनिम्बार्को
भगवान् सुमन्दमतीन् जनान् वीक्ष्य तेषामात्मानात्मपरमात्मसम्बोधाय दशश्लोकीमपि चकार । साधनत्वेन साध्यत्वेन च श्रीगोपालचरणकमलमधिगच्छतां सतां पदार्थत्रयमेवोपादेयम् । पदार्थत्रयं च आत्मानात्मपरमात्मा चेति । तत्र प्राप्तितया जीवात्मनो हेयत्वे नानात्मनः प्राप्यत्वेन च परमात्मनो निरूपणम्, तत्रादौ श्लोकद्वयेन जीवस्वरूपं जीवानां परस्परं भेदश्व निरूप्यते ज्ञानस्वरूपक्रियादिना ज्ञानस्वरूपमित्यनेन जीवस्य जडत्वव्यावृत्तिः क्रियते । तथा च श्रुति:-योयं विज्ञानघनः अत्रायं पुरुषः स्वय ज्योतिरित्यादित्वात् ज्ञानाश्रयत्वम् । तथा च ज्ञानाश्रयत्वे सति ज्ञानस्वरूपत्वमात्मत्वमिति
लक्षणत्वं फलितम् विस्तरेण ॥१॥ CLOSING : प्रपत्तिः शरणागतिः, सा च षोढा
अनुकूलस्य सङ्कल्पः प्रतिकूलस्य वर्जनम् । रक्षिष्यतीति विश्वासो भर्तृत्त्वे वचनं तथा । अात्मनिक्षेपक (कार्पण्यं षड्विधा शरणागतिः ।
इति कुमारोक्तेः। भवतापप्रहर्तारं वाञ्छितार्थप्रवर्षिणम् ।
आश्रयं सुविहङ्गानां निम्बार्क प्रभुमाश्रये ।।१।। COLOPHON : इतिश्रीनन्ददासविरचिता तत्त्वसारप्रकाशिनी दशश्लोकीटीका समाप्ता।
श्रीमते निम्बादित्यायनमः ।। Colophonic | संवतु १८२६ आषाढे २
158. गालवाश्रममाहात्म्यम्
॥ श्रीमते रामानुजाय नमः ।। पुलस्त्य उवाच
गालवाश्रममाहात्म्यं वक्ष्यामि ते महाप्रभो। यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥१॥
Post
OPENING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378