Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
CLOSING
COLOPHON
OPENING
CLOSING
OPENING
:
:
: पुलस्त्य उवाच --
10
COLOPHON :
Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts)
:
भीष्म उवाच -
Jain Education International
कीदृशो गालवो नाम किमाचारो वदस्व मे । आश्रमोऽस्य कुतो ब्रह्मन् पुष्करान्मुनिसत्तम ||२||
विश्वावसोः शीलगुणोपपत्नी ग्रासीत् पुरन्ध्री शुभगा त्रिलोके । लावण्यराशिः शशिकान्तितुल्या मन्दालसा नाम मदालसेव || ता (सा) नन्दने देवरिपुस्तरस्वी संक्रीडती रूपवती ददर्श । पातालकेतुस्तु जहार तन्वी तस्यार्थतः सोरवरो ( ? ) प्रदत्तः ॥ ४२ ॥ हत्वा च दैत्यं नृपतेस्तनजो लब्ध्वा वरोरूपि संस्थितोभूत् । दुष्टो यथा देवपतिर्महेन्द्रः शच्यास्तथा राजसुता मृगाक्ष्याः ।। ४२ ।। एवं चरितमस्य त्वामुत्पत्तिः कथिता मुने ।
आश्रमस्य च माहात्म्यं भूयः किं श्रोतुमिच्छसि ||४३||
ब्रह्मोवाच
इति श्रीपुराणसमुच्चये पुष्करमाहात्म्ये गालवाश्रममाहात्म्यं बिoतमोध्यायः ।
160. गोपव्रजीयम्
॥ श्रीगणेशाय नमः ॥
स ददर्श शुभे देशे गोवर्द्धनसमीपगे । यमुनातीरसम्बद्धं शीतमारुतसेवितम् ॥
सा यत्र रोहिणी देवी वसुदेवसुखावहा । तत्र तं बालसूर्याभं कृष्णं गूढं न्यवेशयत् ।। हरिवंशे गोपव्रजोय |
166. दधिमतीकपाल दर्शनमाहात्म्यम्
॥ श्रीगणेशाय नमः ॥
[ 61
प्रथातः श्रूयतां वत्स पीठं कापालसंज्ञितम् । यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378