Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 320
________________ 50 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) COLOPHON : इति श्री महाराजाधिराजसुजानसिंहादेशाद् भट्टभट्टारकभट्टप्रभाकर सुरिसूनुना भैयाभट्टेन प्रकाशितः समयदोधितिः सम्पूर्णः ॥ श्रीरामार्पणमस्तु ॥ॐ॥ 25. प्राचारचन्द्रिका OPENING : ॥ श्रीगणेशाय नमः ॥ नत्वा श्रीशारदां देवीं श्रीगुरुं लक्ष्मणाभिधम् । विद्वच्चकोरसुखदां करोम्याचारचन्द्रिकाम् ॥१॥ ब्राह्म मुहर्ते शयनादुत्थाय वस्त्रान्तरं परिधाय हस्तौ पादौ मुखं च प्रक्षाल्य द्विराचम्यात्मनोऽन्तर्यामिरूपेण सत्कर्मानुष्ठानप्रवर्तनरूपं तत्कर्तारं च परमात्मानं चिन्तयेत् कीत्तयेच्च । मूलमारभ्य केशपर्य्यन्तं मध्ये शून्यं वेणुपत्राकारं ललाटे इतरेषूदरहृदयकण्ठदक्षिणपार्श्वदक्षिणबाहुदक्षिणकर्णवामपार्श्व ....... CLOSING : OPENING : व्यास: 82. भोजनविधिः ॥ अथभोजनविधिः ॥ पञ्चाो भोजनं कुर्यात् प्राङ्मुखो मौनमाश्रितः । हस्तौ पादौ तथैवास्यमेषु पञ्चार्द्रता मता ।। यद्युत्तिष्ठत्यनाचान्तो भुक्त्वा चैवासनाततः। सद्यः स्नानं प्रकुर्वीत सोऽन्यथा प्रयतो भवेत् ।। CLOSING : मनुः - COLOPHON : इत्याचारदीपे भोजनविधिः ।। OPENING : 131. दशश्लोकी गीता 'तत्त्वसारप्रकाशिनो टोकायुता ।। श्रीमते निम्बार्कायनमः । श्रीकृष्णायनमः ।। श्रीमन्मदनगोपालपादपङ्केरुहद्वयम् । प्रणम्य क्रियते व्याख्या तत्त्वसारप्रकाशिनी ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378