Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
561
Rajasthan Oriental Research Institute, Jodhpur
(B.O. Jaipur; Pt. H. N. Vidyābhūşaņa Collection) स्मरारिपूर्वामरमूर्तिसुन्दरोदरास्मवेश्मप्रकटार्पितध्वजः । मरुद्र तैस्तर्जयदङ्गिनामघान्यचीकरत्कीर्तनमा"...।।६॥
......................"विधानेषु यतस्तदीया। शुचिस्मितोल्लासितहारकान्तिस्ततो जनै राप्तमतिनिरूचे ॥४॥ त्रिजगद्विततात्मयशोविशदीकृतदिक् स तयो
स्तनयोभिजनोज्वलसर्वनिजान्वयजाब्ज रविः । मधुसूदन इत्यजनिष्ट विशिष्टगुरणप्रणयः
स्तुतयोगुरुदारगुणं प्रति संप्रति यं विदुषाम् ।।४॥ यशोविकासो मधुसूदनस्य भास्वन्मयूखा ....... .............।।७।।
...................चूर्यमाणः क्षयमापदिन्दुः।। येन त्रिलोकजनताशयशुद्धिहेतुधर्मोऽपि निर्मलतमः क्रियते स्म शश्वत् । तस्यावदातचरितामृतवर्णनायामोजोविजृम्भितमहो यदि शारदाय ॥४॥
कराञ्जलिपुटोद्ध तं जलमिवैष श [श्व]त्सुधीः,
समग्रजयदंगिनां प्रगलदायुरालोचयन् । श्रतैधितशमाम्बुसंशमित रागपात्रापि.....................॥८॥ प्राशासु यः शिष्टजगज्जनस्य श्रियं न्यधादात्मकरावकृष्टाम् । जना यदोयावरजं तमाशा चन्द्र जगुः प्रीतिगुरुं सुवृत्तम् ॥४॥ पतितप्रपतत्प्रपतिष्यदमर्त्यगृहोद्धरणैः स्वभुजाजित शुद्धधनव्ययबृहितपुण्यनिधि. । यतिविप्रवरार्तविपन्नजनातिहरो भवनं भवनाशकरस्य हरस्य स कारयति स्म कृती ॥४॥ विद्वद्वन्दाम्बुजवनरविःश्रीजनिग्रन्थनाथः।
यः सद्भाषाविततकविताकेतुहर्म्य कलानां पूर्वा (D)मेतामकृत स मुनिः श्री यशोदेवनामा ॥४॥ मनो भवान्धकारातिविघातकरणो भवः
दद्याद्वो संपदो देवो यागजाजिनभूतिभृत् ॥४॥
श्रीविक्रमार्कनृपकालातीतसंवत्सराणामेकषष्टयधिकायामेकादशशत्यां माघशुक्ल षष्ठयां प्रतिष्ठाभूत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378