Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 312
________________ [ 51 Catalogue of Sanskrit & Prakrit Manuscripts ___APPENDIX 2 (Copies of inscriptions) (१४) वीरैर्वैरिचमूविनाशकुशलैर्हत्रिन्वतो ...", ....... वारणवंशजैगिरिशिरस्तुंगैर्मदान्धर्गजैः । जित्वा यः सकलानुदीच्यनृपतीन् भोजाय भक्त्या ददौ, शक्तान्सकतसिन्धुलंघनविधौ श्रीवंशजान्वाजिनः ।।१९।। योशेषजन[संज्ञातां|शिखामिव विभावसोः । व्युवाह विधिना सि [ल्ला] मुल्लसद्विशदद्युतिं ।।२०।। कान्तानां हृदये स्वमुक्तसशरं रक्षां विधातुं स्मरं, ___तभेदादिव शंकितः स्मृतिपथं यातोपि यो दूरतः। सौभाग्याजनबल्ल (१६) भोपि नितरामुद्वेगकृद्वेषिणां, तस्या श्रीगुहिलः सुतेन जनितः पुत्रः प्रभावान्वितः ॥२१॥ भूयो [वा] तरदेष संगरभरान्वोढुं समर्थोस्न [स्त्र] वित्, वैरं पूर्वभवोद्भवं पृथुयशा देवो नरः संस्मरन् । नूनं नो विनिहन्तुमायतभुजश्चाप(१७)च्युतैः सायकै रित्याशंक्य रणांगणादरिगणा यस्य द्रुतं विद्रुताः ।।२२।। पीनोरस्कैरुदंचत्कुलिशखरखुरक्षुण्णपूर्वाब्धितीरैः, संग्रामाम्भोधिपोतैरुदधिभवमहाबाहुवंशप्रसूतैः। जित्वा गौडाधिनाथं विवुधजनबधूगीतसत्कोतिराजौ, प्राच्येभ्यः प्रा[पा]थिवेभ्यः प्रचुरतरकर योग्रहीत्स्वामिनिष्ठः ॥२३।। (लक्ष्मीं] चान्द्रमसीमिवोन्मतिमतिं स्वच्छाम्बरोद्भासितां, आविर्भूतकलां स्वकान्तिविशदामोशयानन्दितां यो-म[भो] धेरिव वाहिनी परिगताज्जातां सुरत्नालया दूहे बल्लभराजतो नरपतेरज्झां प्रमाराच[न्वयात् ॥२४॥ (१६) राज्यं स्वीयंदधानो जितखरसमाश्चापधूतारिसारः सुग्रीवाद्भासमानो जनितजन[को सुत्सांगदः सत्त्वयुक्तः । तस्मात्तेनोदपा(या)दिप्र[णमद] वनिभृन्मौलिभिश्चुम्बिताििध्र भट्टः काकुत्स्थकल्पो भरितकृतरसो नित्यलोनः सुमंत्रे ॥२५॥ आक्रान्ता वीक्ष्य सैन्यवित "." (२०) तटो भग्ननानानगौघाः, भीतो वन्धादिवालं पुनरमृदमरुद्वेपमानोम्मिवाहुः। यस्यादाद्दक्षिणाब्धिः समिति जितवतो दाक्षिणात्यान्क्षितीशा नीशादेशादशेषान् लसदसमरुचो वेलया रत्नराजीः ॥२६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378