Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 310
________________ Catalogue of Sanskrit & Prakrit Manuscripts [ 49 ____APPENDIX 2 (Copies of inscriptions) अक्रान्तभूतलमघौघविघातदक्षं गं[गा] (२)[प] यः परिचयेन विराजमानम् । पायादनन्तमुनिलोकनिषेवितं वो वारीव यामुनमधोक्षजपादयुग्मम् ॥३ [ए] का त्वं हृदयं ममाधिवससीत्युक्तं त्वया [कैतवात् ], [का तेऽसौ] प्रियवल्लभा यदपरा स्वौरःस्थले शायिता । इत्थं कौस्तुभदर्पणे (३) प्रतिमितं स्वां वीक्ष्य पद्मा हयं, सासूयं स पराङ मुखी मनुनयंस्तां पातु वो [मा] धवा ॥४॥ त्यक्त्वासून् प्रियविप्रयोगविधुरा गोप्यो दिवं या ययु स्ता एतास्तव पूर्ववद्रतसुखं प्रत्यागताः सेवितुं । इत्युक्तः फणिनः फणामणिगणे दृष्वात्मनो बिम्बिता न्यःसे चर्चार -(४) मप [T] मुरारिरवतात्प्रत्याययन्वः सतां ॥५॥ नीरन्ध्रः प्रथितः पुरः पृथुतरः प्रोत्खातभूभृत्कुलो, व्याप्तासो जनितप्रतापदहनोप्यासादिता स्वोन्नतिः । अन्तः सारतरोऽरिकुंजरकरव्याघातदक्षोऽभव द्वंशस्तद्विपरीत एष [गु] हिलस्याद्धा (धा) र (५) भूतो [भु]वः ।।६।। अस्तग्रामोपदेशैरवनतनृपतोन् भूतलं भूरिभूत्या भूदेवान् भूमिदानस्त्रिदिवमपि मखैनन्दिय]न्नन्दितात्मा। ब्रह्मक्षत्रान्वितोऽस्मिन् समभवदसमे रामतुल्यो विशल्यः, सौर्याढयो भर्तृ पट्टो रिपुभटविटपिच्छेदकेलीपटीयान् ॥७।। लो-(६) लाक्रा [न्तमहा] महीभृदवनिग्र्गौरीकुचालि[ङ्गन] व्यापारैकरसोप्यभिन्नहृदयो बाणैमनोजन्मनः । भास्वद्भ तिवि[भू]षि [तः] कृतवजिन्नित्यं विशुद्धे वृ[]], तस्मास्था .........रिव व्यजायत नृपादीशानपूर्वोभयः ॥८॥ उपहृतवृषो याञ्चालम्बाल्लघुत्वमुपागतः, कृतजड़रति (७)र्माया [चा] रो द्विजिह्वसमाश्रितः । हरिरहमहो ना [स्मीत्युच्चे] विवाह [म] रिं, । [म]धोरहसदिव यो भूपः सोभूदुपेन्द्र भटस्ततः ।।६।। [कला] समुद्योतितसर्वभूतले निजोदयानन्दितभृत्यकैरवः । उदीर्णधामा परि [पुरि] पूर्ण मण्डलः शसीव जज्ञे गुहिलस्ततो नृपः ॥१०॥ (८) मानं मानवतां मतिमतामानन्दमानन्दिनां कोशं [को] शवतां बलं बलवतामुद्योगमुद्योगिनां । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378