Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 309
________________ 48 । Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur: Pt. H. N. Vidyābhūṣaṇa Collection) कविना मरिणकण्ठेन सुभाषितसरस्वता। प्रशस्तिद्विजमुख्येन रचितेयमनिन्दिता ॥१०॥ प्रतापलङ्केश्वरवाग्द्वितीयां बिभ्रत् सुहृत्तां मणिकण्ठसूरेः । ___ अशेषभाषासु कविलिलेख वर्णान् यशोदेवदिगम्बरार्कः ॥१०६॥ एकादशस्वतीतेषु संवत्सरशतेषु च । __एकोनपञ्चाशति च गतेष्वब्देषु विक्रमात् ॥१०७।। पञ्चाशे चाश्विने मासे कृष्णपक्षे नृपाज्ञया । रचिता मणिकण्ठेन प्रशस्तिरियमुज्वला ॥१०८।। अङ्कतोऽपि ११५०॥ प्राश्विन बहुलपंचम्यां में [1] तैस्तैस्तस्य महीपतेः प्रतिरणं प्रौढप्रतापानले, नाश्चर्यं यदनेकशो रिपुचमूचक्र : पतङ्गायितम् । यस्येन्द्रप्रतिमस्य बुद्धिसहितः सर्वज्ञकल्पोभवन् नीत्या निर्जितसौर्यवंशतिलकाचार्यः स गौरः सुधीः ॥१०६।। किं चित्रं यन्महीपालो भुनक्ति स्माखिलां महीम् । यस्य गीर्वाणमंत्रीव मंत्री गौरोऽभवत् सुधीः ।।११०॥ प्रशस्तिरियमुत्कीर्णा सद्वर्णा पद्मशिल्पिना । देवस्वामिसुतेन श्रीपद्मनाथसुरालये ।। १११।। तथैव सिंहवाजेन माहुलेन च शिल्पिना । प्राप्नुवन्तु समुत्कीर्णान्यक्षराणि यथार्थताम् ।। ११२॥ लिखितं विप्र गोपीचन्द शर्मा गौड़ जयपुर निवासी मिती पौष कृष्णा ४ भौमवासरे सम्वत् १९६४ विक्रमी ता० २१ दिसम्बर सन् १९३७ ई०॥ लिखायतं पुरोहितजी श्री हरिनारायणजी बी० ए० विद्याभूषण ॥ महाराजा श्रीसवाईमानसिंहजीराज्ये ।।शुभम्।। 62. चाटसू का शिलालेख । (बालादित्य)। [ (१) (२) प्रादि संख्याएँ शिलालेख की पंक्तियों को द्योतक हैं। ] (१) [ोंन] मः। याजज [न्ममु] खाब्ज श्रीः श्रीमतां या विरोधिनी। तां वन्दे वाङ्मयो देवीं वाक्प्रपंचप्रसिद्धये ।।१।। एकोपि [गु] रा संपर्काद्भिद्यते मुरजित्रिधा। योज [ग |..........."स्तु [वः श्रि] ये ।।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378