Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
46
]
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur Pt. H. N. Vidyābhusana Collection)
आधारो विनयस्य शीलभवनं भूमिः श्रुतस्याकरः,
स्वाध्यायस्य कृतज्ञतैकवसतिः सौजन्यकोशालयः ।।७।। तत्प्रत्ययेन निदधे निखिलानि धर्म
कार्याणि धर्मनिरतः स नरेन्द्रचन्द्रः । विप्रः स निस्पृहतया गुणगौरवेण
चित्तं विवेश समवृत्तितया च राज्ञः ॥७८।। महीपालेन ये विप्रास्तस्मिन् ग्रामे प्रतिष्ठिताः । तेषां नामानि लिख्यन्ते विस्तरः शासनोदितः ।।७।। देवलब्धिः सुधीराद्यस्ततः श्रीधरदीक्षितः। सूरिः कीतिरथः सार्द्धपदिनो वै द्विजास्त्रयः ।।८०॥ गङ्गाधरो गौतमश्च मलकोऽथ गयाधरः । देवनागो वसिष्ठश्च देवशर्मा यशस्करः ॥८॥ कृष्णो वाराहस्वामी च गृहदासः प्रभाकरः । इच्छाधरो मधुरचैव तिल्हेकः पुरुषोत्तमः ।।८२॥ रामेश्वरो द्विजवरस्तथा दामोदरो द्विजः । अष्टादशैते विप्राश्च पदिनः षठ्ठ [भो] द्विजः ।।८३।। पादोनपदिको रत्नतिहणेकौ सुरार्चको। द्वावर्द्धपदिनावेष विप्राणां संग्रहः कृतः ।।४।। ददौ देवपदानाञ्च मध्यादर्द्धपदं नृपः। विधाय शाश्वतं [लो]ह'भटकायस्थ सूरये ।।८।। देवाय दत्तो सौवर्णो राज्ञा रत्नैः समाचितः। मुकुटः सुमहान् मध्ये मणिर्यत्र विराजते ॥६॥ हरिन्मरिणमये भूपतिलकस्तिलकं ददौ ।
रत्नविचित्रं ............." सभूपतिः ।।७।। प्रादात् केयूरयुगलं रत्नैर्बहुभिराचितम् । कङ्कणानाञ्चतुष्कं च महाहमणिभूषितम् ।।८।। इति रत्नमयन्तावदेकमाभरणं विभोः । द्वितीयमनिरुद्धस्य सौवर्णं केवलं यथा ।।६।।
१. Read लेहि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378