Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
38 ।
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; Pt. H. N. Vidyabhusana Collection) उषाकर्णोत्तंसीकरणसुभगं नोलनलिनं,
वहत्यद्याप्यस्याश्चि रविरहपाण्डूकृततनुः ॥ ४॥ आसीद्वीर्यलघूकृतेन्द्रतनयो निःशेषभूवि (मी) भृतां,
वन्द्यः कच्छपघातवंशतिलकः क्षोणीपति लक्ष्मणः । यः कोदण्डधरः प्रजाहित करश्चक्रे स्वचितानुगा
ङ्गामेकः पृथुवत्पृथूनपि हठादुत्पाट्य पृथ्वीभृतः ।।५।। तस्माद्वज्रधरोपमः क्षितिपति. श्रीवज्रदामाभवद्,
दुर्वारोजितबाहुदण्डवि जिते गोपाद्रिदुर्गे युधा । निर्व्याजम्परिभूय गाधिनगराधीशप्रतापोदयं,
यद्वी रव्रतपूरक: समचरत्प्रोद्घोषणाडिण्डिमः ।।६।। न तुलितः किल केनचिदप्यहं जगति भूमिभृतेति कुतूहलात् । तुलयति स्म तुलापुम्पैः स्वयं स्वमिह य: सुविशुद्धहिरण्मयः ।।७।। ततो रिपुध्वान्तसहस्त्रधामा नृपोऽभवन्मंगलराजनामा य ईश्वरैकप्रगतिप्रभावान्महेश्वराणाम्प्रणत: सहस्रः ।।८।। श्रीकीति राजो नृपतिस्ततोभूद्यस्य प्रयारणेषु चमूसमुत्थैः । धूलीवितानैः सममेव चित्रं मित्रस्य वैवण्यंमभूद्विषश्च ॥६॥ किं ब्रूमोऽस्य कथाद्भुतं नरपतेरेतेन शौर्याब्धिना,
दण्डो मालवभूमिपस्य समरे संख्यामतीतो जितः । यस्मिन् भङ्गमुपागते दिशि दिशि त्रासात्कराग्रच्युत
Tमीणाः स्वगृहाणि कुन्तनिकरैः संच्छादयाञ्चक्रिरे ॥१०॥ अद्भुतः सिंहपानीयनगरे येन कारितः ।
कीर्तिस्तम्भ इवाभाति प्रासादः पार्वतीपतेः ।।११।। तस्मादजायत महामतिमूलदेवः पृथ्वीपतिर्भुवनपाल इति प्रसिद्धः । आनन्दयञ्जगदनिन्दित चक्रवत्तिः श्चिह्न रल ततनुर्मनुतुल्यकोत्तिः ।।१२।।
यस्य ध्वस्तान्यभूपाला सर्वां पालयतः प्रभोः। भुवं त्रैलोक्यमल्लस्य निःसपत्तमभूज्जगत् ।।१३।। राज्ञी देवव्रता तस्य हरेलक्ष्मीरिवाभवत् । तस्यां श्रीदेवपालोऽभूत्तनयस्तस्य भूपतेः ।।१४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378