Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
[
41
Catalogue of Sanskrit & Prakrit Manuscripts
APPENDIX 2 (Copies of inscriptions)
नाथ प्रजाः सुमनसां प्रथमोऽसि कोऽसि,
त्वं सिद्धवीररसतामरसोद्भवस्य ॥३५॥ लक्ष्मीपतिस्त्वमसि पङ्कजचक्रचिह्न,
पाणिद्वयं वहसि भूप भुवं विभर्षि । श्याम वपुः प्रथयसि स्थितिहेतुरेक
___ स्त्वं कोऽसि नीतिविजितोद्भव माधवस्य ॥३६।। त्वं पालयस्यनिशथिजनस्य काम,
रामः श्रिया त्वमसिनाथ गुणैरनन्तः। सङ्कर्षणः समिति विद्विषदायुषस्त्वं,
त्वं कोऽसि सच्चरितहाल हलायुधस्य ॥३७।। ख्याता रतिस्तव निजप्रमदासु नित्यं,
रूपं तवातिशयविस्मयकारि देव । त्वं मीनचिह्नपुरुषोत्तमसंभवोऽसि,
कस्त्वं क्षितिशवरशंबरसूदनस्य ॥३८।। भूभृत्सुतापतिरसि द्विषता पुराणा,
भेत्ता त्वमीश वृषपोषरतोऽसि नित्यम् । भूतिं दधास्यमलचन्द्रविभूषिताङ्गः,
कस्वं सदम्बुजविभाकर शङ्करस्य ।।३।। त्वं तेजसा शिखिनमिद्धमधःकरोषि,
शक्ति दधासि नरदेवविपनिहन्त्रीम् । त्वं तारकं रिपुबलस्य बलान्निहंसि
कस्त्वं नवीननलनीलगलध्वजस्य ।।४०।। त्वं वज्रभृत्त्वमसि पक्षभिदप्यशेष
भूमीभृतां विबुधवंद्यगुरुप्रियोसि । श्रीकम्बुवर्ण गिरिदुर्गचरणोऽसि कोऽसि,
त्वं भीमसाहस सहस्रविलोचनस्य ॥४१।। ख्यातं तवेश बहुपुण्यजनाधिपत्वं,
कान्तालकावलिभिराप्ततमैच गुप्ता । त्वामामनन्ति परमेश्वरबद्धसख्यं
त्वकोऽसि सद्गुणनिधानधनाधिपस्य ॥४२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378