Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
32 I
Rajasthan Orienta Research Institute, Jodhpur (B.O. Jaipur, Pt. H. N. Vidyābhūsana Collection )
तत्पाबद्धचः रमु तां
दिरों द्वेगमिवाकरोत् स ऋषभस्वामी श्रिये स्तात् सताम् ॥१॥ बिभ्रारणो गुण संहति हततमस्तापो निजज्योतिषा,
युक्तात्मापि जगति संगतजयश्चक्रे सरागाणि यः । उन्माद्यन्मकरध्वजोजितगजग्रासोल्लसत्केसरी,
संसारोग्रगदच्छिदेस्तु स मम श्रीशान्तिनाथो जिनः ||२|| जाड्य ं श[T]श्वतखंडितक्षयमपि क्षीणाखिलोपक्षयं,
साक्षाद्दीक्षितमक्षिभिर्दधिदपि प्रौढ कलंकं तथा । चिह्नत्वाद्यदुपान्तमाप्य सततं जातस्तथानंदकृच्
चन्द्रः सर्वजनस्य पातु विपदश्चन्द्रप्रभोर्हत्स नः ||३॥ शोकानोकहसंकुलः रतितृणः श्रेणिप्रणश्चद्भ्रम -
त्माध्वगपूगमुद्गतं महा मिथ्यात्व वातध्वनिः । यो रागादिमृगोपधातकृतधीध्यानाग्निना भस्मासाद् -
भावं कर्मवनं विनाय जयतात् सोऽयं जिनः सन्मति [ : ] ॥४॥ प्रसाधितार्थ गुर्भव्यपंकजाकरभास्करः ।
अनन्तस्तमोपहोवोस्तु गौतमो मुनिसत्तमः ||५||
श्री मज्जिनाधिपतिसद्वदनारविन्दमुद्गच्छदच्छत रबोधसमृद्धगंधम् । अध्यास्य या जगति पंकजवासिनीति ख्यातिं जगाम जयतु श्रुतदेवता सा ||६|| आसीत्कच्छपघात वंशतिलकस्त्रैलोक्य निर्यद्यशः --
पाण्डुश्री युवराजसूनुरसमद्युद्भीमसेनानुगः । श्रीमानर्जुन भूपतिः पतिरपामप्याय (प) यत्तुल्यतां,
नो गांभीर्यगुणेन निर्जितजगद्धन्वी धनुर्विद्यया ॥७॥ श्रीविद्याधर देवकार्यनिरतः श्रीराज्यपालं हठात्
कंठास्थिच्छिदनेकबारणनिवहैर्हत्वा महत्याहवे । हिंडोरावलिचन्द्र मण्डल मिलन्मुक्ताकलापोज्ज्वलै -
स्त्रैलोक्यं सकलं यशोभिरचलैर्योऽजस्रमापूरयत् ॥८॥ यस्य प्रस्थानकालोत्थितजलधिरवाकारवादित्रशब्दावेन्निर्गच्छद्रिप्रतिमगजघटाकोटिघंटा रवाश्च । संसर्पतः द (अ) हमहमिकया पूरयन्तो विरेमु
नोराछारंध्रभागं गिरिविवरगुरूद्यत् प्रतिध्वानमिश्राः ||६||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378