Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
31
Catalogue of Sanskrit & Prakrit Manuscripts
[ APPENDIX 2 (Copies of inscriptions) उदयगिरि .......... त्रस्त भक्तातिहर्ता भुवनभवनदीप: शर्वरीनाशहेतुः । तपितकनकवरंशुभिर्पङ्कजान [7] मभिनवरमणीयं यो विधत्ते स वोऽव्यात् ॥२॥
श्रीतोरमाण इति यः प्रथितो भूपः प्रभूतगुणः । सत्यप्रदानसेत्यायेन मही व्यापत्तासाम्ना ॥३॥ तस्योदितकुलकीत्तिः पुत्रोऽतुलविक्रमः पति.प्र(पृ) थव्याः । मिहिरकुलेति ख्यातो यः पशुपति परदम ....... ... ॥४॥ राजनि शासति पृथ्वी पृथुविमललोचनातिहरे । अभिवर्द्धमान राज्ये पञ्चदशाब्दे नृपवृष (भ)स्य ॥५॥ शशिरश्मिदासविकसितकुमुदोत्पलगन्धशोतलामोदै । कात्तिकमासे प्राप्ते गगन........... (नि) मले भातिः ॥६॥ द्विजगणमुख्यरभिसंस्तुते त्रिपुण्याहनादघोषेण । तिथिनक्षत्रमुहुर्ते सम्प्राप्ते सुप्रशस्तदिने ।।७।। मातृतुलस्य तु पौत्रः पुत्रश्च तथैव भातृदासस्य । नाम्ना च मातृचेटः पव ............" वास्तव्यः ।।८।। नानाधातुविचित्रे साह्वयनाम्नि भूधरे रम्ये । कारितवान् शैलमयं भानोः प्रासादवरमुख्यम् ॥६॥ पुण्याभिवृद्धिहो (हे)तोर्मातापितुस्तथात्मनश्च व। वसता च निजिवरेऽस्मिन् राज्ञः ...... पदेन ॥१०॥ ये कारयन्ति भानोश्चान्द्रांशुसमप्रभं गृहप्रवरं। तेषां वासः स्वर्गे यावत्कल्पक्षयो भवति ॥११॥ भक्त्या रवेविरचितं सद्धर्मव्यापनं सुकीर्तिमयं ।
नाम्ना च केशवेतिप्रथितेन च......."त्येन ॥१२॥ यावच्छर्वजटाकलापगहने विद्योतते चन्द्रमा,
दिव्यस्त्रीचरणैविभूषिततटो यावच्च मेरुर्नगः । यावच्चोरसि नीलनीरदनिभे विष्णुबिभय॒ज्वलां,
श्रींस्तावद"..........गिरमूर्धनि .. ...... दमुरं व्योरमे ।।१३।। 58. ॥ दूबकुण्ड के कच्छपघातवंश की प्रशस्ति ।
॥श्रीगणेशः॥ ओं नमो वीतरागाय ॥ प्रा ...... टि...."टनाद्यत्पादपीठलुठ,
न्मंदारस्रगमंदगुंजदलिमनिष्ठ्यू तसारांविरणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378