Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 290
________________ Catalogue of Sanskrit & Prakrit Manuscripts [ 29 APPENDIX 2 (Copies of inscriptions) तस्यानुजन्मा भवदुग्रकर्मा स श्रीपतिः श्रीपतिसक्तचेताः । अन्याङ्गनासोदरताव्रतं यो दधौ सुधासंघमिवामृतांशुः ।।१८।। श्रीमत्परशुनागाख्यगोत्राब्धेरिदिरोपमा । नवश्रीरिति विख्याता भार्या नरपतेरभूत् ॥१६॥ एकस्मिन्नेव दिवसे स्नात्वा शुद्धसुधाम्बुधौ। ताम्रकांस्यादिवस्तूनां ददौ सा दशधां तुलाम् ।।२०।। वाचस्पतौ सिंहगते गौतम्यां स्नातया यया। सुवर्णशृंग्यो विप्रेभ्यो वितीर्णा धेनवः शतम् ॥२१॥ व्यावलाकुंडलाश्चारुनेत्राः भूतिविभूषिताः । बभूवुस्तात् सुताः पंच महेश्वरमुखोपमाः ॥२२॥ तेषु ज्येष्ठो(ठः) पद्मसिंहो निरीहो दोषव्यूहेष्वस्ति यत्कीतिहंस्या । प्रत्यथिस्त्रीवक्त्रपात्रान्निपोतं हास्यक्षीरं तदृगंतो विमुक्तम् ।।२३।। यदतिललितरूपं दृष्ट्वा स्मरज्वरतप्तया सुसरसि तथा स कृत्स्ने कयापि मृगीदृशा। तदुदकभरैरुष्णीभूतै शं परितापितः, सकलसकुलव्यूहो बाह्ये मृता निपतन् यया ॥२४॥ परिज्ञातसप्ताश्च (श्व) मंत्रैकसारो बभूव द्वितीयश्च धीरूरुदारः। प्रियाम्भोजपुंजस्थिति योऽत्र लक्ष्मी मधा....."हस्तब्जगामेव शुष्मी ॥२५॥ लोलस्त्रितीयस्त्रिपुरापराय॑पादाब्जपूजाधिगतप्रसादः । भानूद्भवात्तोयतरंगसंगो हंसाश्रयं विभ्रदसंभ्रमोभूत् ।।२६॥ चतुर्थो भूनाथः स्तुतविविधदेशोद्भवलिपि प्रबोधप्रावीण्यः समजनि स लक्ष्मीधर इति । यमाजग्मुर्विद्या युगपदनवि(व)द्या द्विजहितं शुकादीनां माला बहुफलरसालद्र ममिव ।।२७।। सत्वरं गत्वरं मत्वा वित्तं वा.........."सेवया । पात्रसात् कृतसर्वस्वो वदान्यान् व्यसिस्मयत् ॥२८॥ सोमः स पंचमो जीयादपूर्वं यन्मुखाम्बुजम् । समस्थितबहिर्लक्ष्मीरंतर्देवि सरस्वती ॥२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378