Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 294
________________ [ 33 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 2 (Coples of Inscriptions) दिक्चक्रा क्रमयोग्यमार्गणगणाधाराननेकान् गुणा नच्छिन्नाननिशं दधद्विधुकलासंस्पर्द्धमानधु तीन् । सुनुच्छिन्नधनुर्गुणं विजयिनोऽप्याजो विजित्योजितं, जातोऽस्मादभिमन्युरन्यनृपतीनामन्यमानस्तृणम् ॥१०॥ यस्यात्यद्भुतवाहवाहनमहाशस्त्रप्रयोगादिषु, प्रावीण्यं प्रविकत्यितं पृथुमति श्रोभोजपृथ्वीभुजा। छत्रालोकनमात्रजातभयतो दृप्तारिभङ्गप्रद स्यास्य स्याद् गुणवर्णने त्रिभुवने को लब्धवर्गः प्रभुः ॥११॥ तुरगखरखुरानोत्खातधात्रीसमुत्थं, स्थगयदहिमरश्मेर्मण्डलं यत्प्रयाणे। प्रचुरतररजोऽन्याशेषतेजस्वितेजो हतिमविरत ...स वाशंसती वा निवारम् ।।१२।। शरदमृतमयूखखदंशप्रकाश प्रसरदमितकीर्तिव्याप्तदिक्चक्रवालः । अनि विजयपालः श्रीमतोऽस्मान् महोश:, शमितशकलधात्रीमंडलक्लेशलेशः ।।१३।। भयं यच्छत्रणां त्रिदशतरणीवीक्षितरणे, ___क्रमेणाशेषाणां व्यतरदसदप्यात्मनि सदा। सतोप्यंशन्नादादवनिवलयस्याधिकमतो. बुधानामाश्चर्य व्यतनुत नरेन्द्रो हृदि च यः ॥१४॥ तस्माद्विक्रमकारिविक्रमभरप्रारंभनिर्मेदित प्रोत्तुङ्गाखिलवैरिवारणघटोद्यन्मांसकुंभस्थलः । श्रीमान् विक्रमसिंहभूपतिरभूदन्वर्थनामा समं __सर्वाशाप्रसरद्विभासुरयशःस्फारस्फुरत्केसरः ॥१५॥ बालस्यापि विलोक्य यस्य परिधाकारं भुजं दक्षिणं, क्षीणाशेषपराश्रयस्थितिधिया वीरश्रिया संश्रितम् । सर्वांगेष्ववगृहनाग्रहमहंकारादहपूर्विका, राज्यश्रीरकृताधिकस्य विमुखी सर्वान्यवर्गतः ।।१६।। अत्यंतोदृप्तविद्वितिमिरभरविदिच्छादिता नीतितारा, चक्रे विष्वकप्रकाशं सकलजगदमंदावकाशं दधाने । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378