SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 31 Catalogue of Sanskrit & Prakrit Manuscripts [ APPENDIX 2 (Copies of inscriptions) उदयगिरि .......... त्रस्त भक्तातिहर्ता भुवनभवनदीप: शर्वरीनाशहेतुः । तपितकनकवरंशुभिर्पङ्कजान [7] मभिनवरमणीयं यो विधत्ते स वोऽव्यात् ॥२॥ श्रीतोरमाण इति यः प्रथितो भूपः प्रभूतगुणः । सत्यप्रदानसेत्यायेन मही व्यापत्तासाम्ना ॥३॥ तस्योदितकुलकीत्तिः पुत्रोऽतुलविक्रमः पति.प्र(पृ) थव्याः । मिहिरकुलेति ख्यातो यः पशुपति परदम ....... ... ॥४॥ राजनि शासति पृथ्वी पृथुविमललोचनातिहरे । अभिवर्द्धमान राज्ये पञ्चदशाब्दे नृपवृष (भ)स्य ॥५॥ शशिरश्मिदासविकसितकुमुदोत्पलगन्धशोतलामोदै । कात्तिकमासे प्राप्ते गगन........... (नि) मले भातिः ॥६॥ द्विजगणमुख्यरभिसंस्तुते त्रिपुण्याहनादघोषेण । तिथिनक्षत्रमुहुर्ते सम्प्राप्ते सुप्रशस्तदिने ।।७।। मातृतुलस्य तु पौत्रः पुत्रश्च तथैव भातृदासस्य । नाम्ना च मातृचेटः पव ............" वास्तव्यः ।।८।। नानाधातुविचित्रे साह्वयनाम्नि भूधरे रम्ये । कारितवान् शैलमयं भानोः प्रासादवरमुख्यम् ॥६॥ पुण्याभिवृद्धिहो (हे)तोर्मातापितुस्तथात्मनश्च व। वसता च निजिवरेऽस्मिन् राज्ञः ...... पदेन ॥१०॥ ये कारयन्ति भानोश्चान्द्रांशुसमप्रभं गृहप्रवरं। तेषां वासः स्वर्गे यावत्कल्पक्षयो भवति ॥११॥ भक्त्या रवेविरचितं सद्धर्मव्यापनं सुकीर्तिमयं । नाम्ना च केशवेतिप्रथितेन च......."त्येन ॥१२॥ यावच्छर्वजटाकलापगहने विद्योतते चन्द्रमा, दिव्यस्त्रीचरणैविभूषिततटो यावच्च मेरुर्नगः । यावच्चोरसि नीलनीरदनिभे विष्णुबिभय॒ज्वलां, श्रींस्तावद"..........गिरमूर्धनि .. ...... दमुरं व्योरमे ।।१३।। 58. ॥ दूबकुण्ड के कच्छपघातवंश की प्रशस्ति । ॥श्रीगणेशः॥ ओं नमो वीतरागाय ॥ प्रा ...... टि...."टनाद्यत्पादपीठलुठ, न्मंदारस्रगमंदगुंजदलिमनिष्ठ्यू तसारांविरणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy