Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 283
________________ 22 1 CLOSING : COLOPHON : Rajasthan Oriental Rescarch Institute, Jodhpur (B.O. Jaipur; Pt. H. N. Vidyābhūşana Collection ) श्रूयमाणे सति राजा शुष्काङ्गि घनचार्वङ्गि काकली तव किन्नरी । वर्द्धमानोल्लसद्रागे विवादयसि तत्कथम् ॥ नानापण्डितमण्डिता सुरसभा श्रीधर्ममूत्तिः सभा, [ श्रीमद् ] राजकुमारशोभितसभा प्रख्यातनीतिः सभा । ब्रह्माविष्णुमहेश्वरैः परिचिता सम्पूर्णविद्यासभा, श्रीमन्माधवसिंहराज रुचिरा शृङ्गारहारा सभा || अरिणत गरक - विचिकित्सक वेदान्तन्यायशब्दशास्त्रज्ञाः । दृश्यन्ते बहवः सङ्गीत नात्र दृश्यतेऽप्येकः ॥ इत्युक्ते माधवसिंघे विट्ठलेन द्विजन्मना । त्वा गणेश्वरं देवं रच्यते रागमञ्जरी ॥ युष्मदो दक्षमंचस्तु न क्व शस्ति ( चास्ति) जगत्त्रये । किन्नु मत्प्रेमतः सन्तः पुरस्कुरुत मत्कृतिम् ।। बहुगतिरखकर सिको गुञ्जत्तानक्रियाविपक्षश्च । करकरेफो जयंति श्रीरागमञ्जरीरसयः ॥ बादश्रुतिस्वरग्राममूर्च्छनातानमण्डितः । जनचित्तं रञ्जयति स रागः कथितो बुधैः ॥ बहुरसमकरन्दां सच्चिदानन्दकन्दां, Jain Education International मुकुलितयासांशिकिन रीरंगराशाम् (?) । वरनरमतिमोदां कामिनां श्रीविनोदां, O जनधर तिडां मञ्जरीरागचूडाम् ॥१॥ जननीनिजसुतविट्ठलकृत रागमञ्जरीकेयम् । सुन्दररक्तिविचित्रा वाग्देवीश्रवणमण्डना भवतु ॥ संगीतार्णवमन्दिरे प्रतिदिन साहित्यपद्माकर प्रोद्भूतप्रबलप्रबोधजनको भासां निधिः साम्प्रतम् । विद्यावादविनोदिनामतितरामग्रेसरः केसरी, सोयं माधवसिंहराज तिलको जीयाच्चिरं भूतले ॥ इति श्रीकरर्णाटक जातीय पुण्डरीक विट्ठलकृता रागमञ्जरी समाप्तेति ॥ शुभं भवतु ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378