Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 287
________________ 26 ] Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; Pt. H. N. Vidyābhūşaņa Collection) 55. ग्वालियर दुर्ग के चट्टान में खुदे हुये मन्दिर में लगा हुआ शिलालेख १. ॐ नमो विष्णवे । सम्वत्सरशतेषु नवषु त्रयस्त्रिंषदधिकेषु माघशुक्ल द्वितीयाया सं० ६३३ माघ सुदी २ मोह श्रीगोपगिरीश्वरमिह२. परमेश्वर श्रीभोजदेव-तदधिकृतकोट्टपालमल्लबलाधिकृततुर्कस्थानाधिकृत-श्रेष्ठिवम्वियाक इच्छुवाकसार्थवाह३. प्रमुख सब्वियाकानां पारे। समस्तस्थानेन कइल्लभट्टसुत-रल्लकारितवृश्चिकालानदीपरकूले रुद्ररुद्रारणोपूष्णाषादि-नवदुर्गायतना४. य रवभुज्जमावूय पल्लिकाग्रामप्रतिबद्धभूमिगुरणं दैर्येण पारमेश्वरीयहस्तशतद्वयसप्तत्यधिक हस्त २७० विस्तारेण५. हस्तशतमेकं सप्ताशीत्यधिक हस्त १८७ पुष्पवाटिका) पुण्येहनि प्रदत्तं तथाऽनेनैव स्थाने चास्मिन्नेव संवत्सरे६. फाल्गुनबहुपक्षप्रतिपदि श्रीभोजदेवप्रतोल्यवतारे मल्लेनैव कारितं वाइल्लभट्टश्चास्योदपानधिष्ण्यायतनाय तथो७ परिलिखितनवदुर्गायतनाय च पूजासंस्कारार्थं स्वभुज्यमानजयपुराक ग्रामे व्याघ्रकणिकाभिधानहानमूलाकयं८. सद्गदाकसुतदल्लकवाहितक्षेत्र तथास्यैव क्षेत्रस्योत्तरतः क्षत्रियदेववर्मसुत-मेसारकवाहितक्षेत्रं च ययोर्गोपगिरीयमा६. प्येनावापो यवानां द्रोष्य एकादश तयोर्द्वयोरपि क्षेत्रयोराघाट: पूर्वेण नई-दाकवाहितक्षेत्रं दक्षिणेन पाहादन्नः१०. पश्चिमेन दल्लकवाहितक्षेत्रे पादपाः ततो मम्माकवाहितक्षेत्रं उत्तराभिमुखं वाहकक्षेत्रं परिधिस्तु गतः उत्तरेण वर्म११. लघुपाहाटिका च एवं चतुराघाटविशद्धं क्षेत्रद्वयं पुण्येहनि प्रदत्तं । तथास्मिन्नेव सम्वत्सरे फाल्गुनबहुलपक्षनवम्यां१२. उपरिलिखितदेवकुलाभ्यां द्वाभ्यामपि दीयतेत्मार्थ श्रीसर्वेश्वरपुरनिवासितेलिकमहन्तकभोचाकसुतसर्वस्वाक तथा माधव५३. सुत-ज्यशक्ति तथा शिवधरसुत ।हुल्ल तथा गग्गाकसुत गग्गीक। तथा श्रीवत्सस्वामिपुर निवासि-तेलिक मह १४. न्तककुणुकसुत-सिंधाक तथा वल्लवसुत-खाहदाक तथा चच्चिकाहट्टिका-निंबादित्यहट्टिकयोनिवासि-तेलिक म Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378