Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mahari dan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
तर्पण
आचाररत्नं
शवायजुरेकंवासामाभिव्याहरेद्भूर्भुवःस्वःसत्यंतषःश्रद्धायांजुहोमीतिचैतत्तनैवचास्यैतदहःखाध्याय उपात्तोभवतीति । एष्वेवाल्पपाठोनान्यानध्या
येष्विति माधवप्रयोगपारिजातौ । अनध्यायांतरेष्वपीतिचंद्रिकामदनरत्नमदनपारिजाताः । अनध्यायेष्वल्पंपर्वण्यल्पतरंपठे दितिदेवजानीये ॥ ॥ पंचयज्ञाकरणप्रायश्चित्तमाहदक्षः-अनिवर्त्यमहायज्ञान्योभुक्तेप्रत्यहंगृही । अनातुरःसतिधनेस | कृच्छ्रार्धेनशुद्ध्यति । बौधायनः-एतेभ्यःपंचयज्ञेभ्योयोकोपितुहीयते । मनखत्याहुतिस्तत्रप्रायश्चित्तंविधीयते । व्यहवापिन्यहंवापि प्रमादादकृतेषुतु । तिस्रस्तंतुमतीर्तुत्वाचतस्रोवारुणीजेपेत् । दशाहद्वादशाहंवाविनिवृत्तेषुसर्वतः । चतस्रोवारुणीर्तुत्वाकार्यस्तांतुमतश्वरुः ।। तथा-अकृत्वापंचयज्ञांस्तुभुक्त्वाचांद्रायणंचरेत् । उज्वलायांतुभोजनोत्तरंनब्रह्मयज्ञः किंतूपवासःप्रायश्चित्तमेवकार्यमित्युक्तम् ॥. ॥ अथतर्पणम् । तस्यमुख्यकालोमध्याह्नएव । कात्यायनादिसूत्रेषुमाध्याहिकप्रकरणेपाठात् । यत्तु–प्रहराभ्यंतरेपुत्रःपित्रेदद्याजला
अलीन् । द्वितीयेतुपयोज्ञेयंतृतीयेजलमेवच । चतुर्थेशोणितंज्ञेयमितिधर्मविदोविदुरिति । तत्काम्यपरम् । नित्यस्यसायंकालावधिकत्वात् । Kा यत्तुतर्पणंप्रकृत्य-तस्मात्सदैवकर्तव्यमकुर्वन्महतैनसा । युज्यतेब्राह्मणःकुर्वन्विश्वमेतद्विभतिसइति । तत्रसदेतियावज्जीवन्यायेनविहितमध्याह्न | Toll परम् । यत्तुप्रातःलातेनोदयात्पूर्वकृततर्पणेनमध्याह्नस्नानाभावेपिपुनस्तर्पणकार्यम् । अहःकालिकतर्पणस्यावश्यकत्वात् । उदयोत्तरप्रातस्तर्पण
करणेतेनैवनिर्वाहान्नपुनस्तर्पणम् । वैधस्त्रानपक्षेतुपुनःकरणमितिवाचस्पतिराचारचंद्रोदयश्च । तन्न । उदयात्पूर्वतर्पणेविध्यभावात् । स्नानप्रकरणपाठादावृत्तिरितिचेत्ततीयस्त्रानेप्यावृत्त्यापत्तेः । मध्याह्नसंध्यावृत्त्यापत्तेश्च । वसिष्ठः-जपित्वैवंततःकुर्यादेवर्षिपितृतर्पणम् । तर्पणस्यब्रह्मयज्ञानंतर्यप्रातह)मोत्तरंब्रह्मयज्ञपक्षइतिचंद्रिका । वृद्धपराशरेणतुमध्याह्नसंध्योत्तरतर्पणमुक्तं-उपास्यविधिवत्संध्यामुपस्था यचभास्करम् । गायत्रीशक्तितोजप्त्वातर्पयेदेवताःपितॄन् ॥ ॥
टटटट
For Private And Personal

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241