Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 208
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsan Fyanmandir आचाररत्नं ॥१०५॥ श्वब्रह्मचारीचतेत्रयः । अनंतएवसिध्यतिनैषांसिद्धिरनश्नतामित्यपरावसिष्ठस्मृतेः । ब्रह्मचारीतुउपकुर्वाणकोनैष्ठिकश्च । अनडुत्पभोजनवि. देनकालानियमउक्तइत्युज्ज्वला । यत्तु-ब्रह्मचारिणःसायंप्रातर्भिक्षेथाइतिनियमःसभिक्षायाएवनभोजनस्य । गृहस्थोब्रह्मचारीचयोननंस्तु तपश्चरेत् । प्राणाग्निहोत्रलोपेनअवकीणीभवेत्तुसइत्यपरार्केबौधायनोक्तरुपवासादिरनयोर्न । एकादश्यादेस्तुनित्यत्वात्तयोरुपवासत्वा भावाचानुष्ठानम् । अत्रगृहस्थःसाग्निः । अनग्नयस्तुयेविप्रास्तेषांश्रेयोविधीयते । व्रतोपवासनियमै नादानैस्तथानृपेतिमदनरत्नेभविष्यो क्तेः। अपरार्केबौधायनः-प्राणाग्निहोत्रमंत्रांस्तुनिरुद्धभोजनेजपेत् । त्रेताग्निहोत्रमंत्रांस्तुद्रव्यालाभेयथाजपेत् । बृहस्पतिः-दि वानिद्रापरानंचपुनर्भोजनमैथुने । क्षौद्रकांस्यामिपंतैलंद्वादश्यामष्टवर्जयेत् । पुनर्भोजनमध्वानंभारमायासमैथुने । श्राद्धकृच्छ्राद्धभुक्चैवस वमेतद्विवर्जयेत् । हेमाद्रौव्यासः-आदित्येहनिसंक्रांतावसितैकादशीJहे । व्यतीपातेकृतेश्राद्धेपुत्रीनोपवसेगृही । अपरार्के-अयनेर विसंक्रांतौरविवारेचपर्वसु । मृताहेजन्मदिवसेनकुर्याद्रात्रिभोजनम् । हेमाद्रौजातूकW:-अहन्येवतुभोक्तव्यंकृतेश्राद्धनराधिप । हेमाद्रौ कौर्मे-शाकमांसमसूरांश्चपुनर्भोजनमैथुने । द्यूतमत्यंबुपानंचदशम्यांसप्तसंत्यजेत् । क्वचिद्रूतपरमितिहेमाद्रिः । दशम्यांपुनर्भोजननिषेधः काम्यैकादशीव्रते । सायमांद्यतयोरह्नोःसायंप्रातश्चमध्य॑मे । उपवासफलंप्रेप्सुरित्युक्तेरितिहेमाद्रिमाधवकालादर्शनिर्णयामृतादयः । चंद्रिकायांतुनित्येपिफलसत्वान्नित्यपरत्वमपीत्युक्तम् । इतिविज्ञायकुर्वीतावश्यमेकादशीव्रतम् । विशेषनियमाशक्तोहोरात्रभुजिवर्जितइतिमाध वीयेब्रह्मवैवर्तात् । भूताष्टम्योर्दिवाभुक्त्वारात्रौभुक्त्वाचपर्वसु । एकादश्यामहोरात्रभुक्त्वाचांद्रायणंचरेत् । अत्र-शुक्लाष्टमीकृष्णचतुर्दशी चदर्शोऽथराकारविसंक्रमश्चेतिग्रंथांतरेशुक्लाष्टमीकृष्णचतुर्दश्योःपर्वत्वात्कृष्णाष्टमीशुक्लचतुर्दशीपरंभूताष्टमीपदम् । तेनतयोरेवदिवाभोजननेत्युक्तं १ भोजनंतुवारंवारम् । २ तपोरूपत्वाभावादितिपाठः । ३ प्राणायखाहेत्यादयः प्राणाग्निहोत्रमंत्राः । ४ एकादशीदिने । ५ दशमीद्वादश्योः । ६ एकादश्यां । SoSaw9999999SSAS तहमाद्रिमाधवाशक्तोहोरात्रभुजाकृष्णचतुर्दशी टम्यादिवाभुक्त्वारात्रौभक्त्वातावश्यमकादशीव्रतम् । विशेषशानणयामृतादयः । &चदर्शोऽथरा १०५॥ For Private And Personal

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241